________________
तदिदमेवास्तु, भुङ्ख भोगान् मया 'समाणं'ति सह 'दुःख'मिति दुःखहेतुः 'खु' इति खलु निश्चितं 'भिक्षाचर्या' भिक्षाटनं 'विहारः' प्रामादिष्वप्रतिवद्धविहारो, दीक्षोपलक्षणं चैतदिति सूत्रार्थः ॥ पुरोहित आह
जहा य भोई ! तणुयं भुयंगे, निम्मोअणिं हिच पलाइ मुत्तो। एमएँ जाया पजहंति भोए, तेऽहं कहं नाणुगमिस्समिक्को ? ॥ ३४ ॥ छिदित्तु जालं अवलं व रोहिया, मच्छा जहा कामगुणे पहाय ।
धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरंति ॥ ३५॥ 8 यथा हे भवति ! पठ्यते च-'भोगि'त्ति हे भोगिनि ! तनुः-शरीरं तत्र जातां तनुजां भुजङ्गमः' सर्पः 'निर्मो
चनीं निर्मोकं हित्वा 'पर्येति' समन्ताद्च्छति 'मुक्तः' इति निरपेक्षोऽनभिष्वक्त इत्यर्थः, 'एमए'त्ति एवमेती, * पठ्यते च 'इमेति'त्ति अत्र च तथेति गम्यते, ततस्तथेमौ 'ते' तव 'जातो' पुत्रौ 'पजहंति' प्रजहीतःप्रकर्षण त्यजतो
भोगान् , ततः किमित्याह-तौ भोगांस्त्यजन्तौ जातो अहं कथं न 'अनुगमिष्यामि' प्रव्रज्याग्रहणेनानुसरिष्यामि 'एकः' अद्वितीयः ? । यदि तावदनयोः कुमारकयोरपीयान् विवेको यन्निर्मोकवदत्यन्तसहचरितानपि भोगान् भुजङ्गवत्त्यजतस्तत्किमिति भुक्तभोगोऽप्यहमेतान्न सक्ष्यामि ?, किं वा ममासहायस्य गृहवासेनेति भावः। तथा 'छित्त्वा' द्विधाकृत्वा तीक्ष्णपुच्छादिना 'जालम्' आनायम् 'अबलमिव' जीर्णत्वादिना निःसारमिव, बलीयोऽपीति
Jain Educa
(Ational
For Privale & Personal use only
Winelibrary.org