________________
Jain Education
पसुपालतो पुच्छितो- केणेयाणि पत्राणि छिद्दीकयाणि ?, तेण भण्णइ-मया, एयाणि क्रीडापूर्व छिद्रितानि, तेण सो बहुणा दबजाएण विलोभेउं भण्णति - सक्केसि जस्साहं भणामि तस्स अच्छीणि छिद्देउं ?, तेण भण्णति-छुडु अन्भासत्थो होउ तो सक्केमि, तेण णयरं नीतो, रायमग्गसन्निविट्टे घरे ठवितो, तस्स रायपुत्तस्स भाया राया, सो तेण मग्गेण अस्सवाहणियाए णिजइ, एएण भण्णति - एयस्स अच्छीणि पाडेहित्ति, तेण य गोलियधणुयएण तस्स णिग्गच्छमाणस्स दोवि अच्छीणि पाडियाणि, पच्छा सो रायपुत्तो राया जातो, तेण य सो पसुपालो भण्णति - ब्रूहि वरं, किं ते प्रयच्छामि ?, तेण भण्णति- मज्झ तमेव गागं देहि जत्थ अच्छामि, तेण सो दिण्णो, पच्छा तेण तम्मि पञ्चं तगामे उच्छू रोविओ तुंबीतो य, निष्फण्णेसु तुंवाणि गुले सिद्धिउं तं गुडतुंबयं भुक्त्वा २ गायति स - अट्टमहं च
१ पशुपालः पृष्टः – केनैतानि पत्राणि छिद्रीकृतानि ?, तेन भण्यते - मयैतानि । तेन स बहुना द्रव्यजातेन विलोभ्य भण्यते - शक्नोषि यस्याहं भणामि तस्याक्षिणी छिद्रयितुम् ?, तेन भण्यते-सुष्ठु अभ्यासस्थो भवेयं तदा शक्नुयाम् तेन नगरं नीतः, राजमार्गसन्निविष्ठे गृहे स्थापितः, तस्य राजपुत्रस्य भ्राता राजा, स तेन मार्गेणाश्ववाहनिकया याति, एतेन भण्यते एतस्याक्षिणी पातयेति, तेन च गोलिकधनुषा तस्य निर्गच्छतो द्वे अध्यक्षिणी पातिते, पश्चात्स राजपुत्रों राजा जातः, तेन च स पशुपालो भण्यते तेन भण्यते मम तमेव ग्रामं देहि | यत्र तिष्ठामि तेन स ( तस्मै ) दत्तः, पश्चात्तेन तस्मिन् प्रत्यन्तग्रामे इक्षू रोपितस्तुम्ब्यश्च निष्पन्नेषु तुम्बानि गुडे पक्त्वा तत् गुडतुम्बकं भुक्त्वा गायति चासो-अट्टमहं च
anal
For Private & Personal Use Only
nelibrary.org