SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. इषुकारीय बृहद्धृत्तिः मध्ययनं. ॥४०॥ LEAR-OCOCCALCCASCCCCCCX धणेण किं धम्मधुराहिगारे ?, सयणेण वा कामगुणेहिं चेव । समणा भविस्सामु गुणोहधारी, बहिं विहारा अभिगम्म भिक्खं ॥१७॥ 'धनेन' द्रव्येण किं ?, न किञ्चिदित्यर्थः, धर्म एवातिसात्त्विकैरुह्यमानतया धूरिव धूर्धर्मधुरा तदधिकारेतत्प्रस्तावे खजनेन वा कामगुणैश्चैव ?, तथा च वेदेऽप्युक्तं-"न प्रजया न धनेन त्यागेनैकेनामृतत्वमानशु"रित्यादि, ततः 'श्रमणी' तपखिनौ भविष्यावः, गुणोघं-सम्यग्दर्शनादिगुणसमूहं धारयत इत्येवंशीलौ गुणौधधारिणौ बहिःग्रामनगरादिभ्यो बहिर्वर्तित्वाद् द्रव्यतो भावतश्च क्वचिदप्रतिबद्धत्वाद विहारः-विहरणं ययोस्तो बहिविहारौ अप्रतिबद्धविहारावितियावत् 'अभिगम्य' आश्रित्य 'भिक्षा' शुद्धोञ्छां तामेवाहारयन्ताविति भाव इति सूत्रार्थः॥ आत्मास्तित्वमूलत्वात्सकलधर्मानुष्ठानस्य तन्निराकरणायाह पुरोहितः जहा य अग्गी अरणीउऽसंतो, खीरे घयं तिल्लमहा तिलेसु।। एमेव जाया सरीरंमि सत्ता, संमुच्छई नासह नावचिढे ॥१८॥ __ 'यथे त्यौपम्ये चशब्दोऽवधारणे, यथैव 'अग्निः' वैश्वानरः 'अरणिउत्ति अरणितः-अग्निमन्थनकाष्ठाद् 'असन् अविद्यमान एव संमूर्छति, तथा क्षीरे घृतं तैलमथ तिलेषु, एवमेव 'हे जाती' पुत्रौ ! 'सरीरंसित्ति शरीरे काये 'सत्त्वाः 'प्राणिनः 'समुच्छंति'त्ति संमूर्छन्ति, पूर्वमसन्त एव शरीराकारपरिणतभूतसमुदायत उत्पद्यन्ते, तथा चाहुः ॥४०॥ Jan Education Interational For Privale & Personal use only
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy