________________
दीनू, पाठान्तरे च- पुत्रान् 'परिष्ठाप्य' स्वामित्वेन निवेश्य गृहे 'जाय'त्ति हे जातौ पुत्रौ !, तथा 'भुक्त्वा' भुक्त्वा 'ण' इति वाक्यालङ्कारे 'भोगान्' शब्दादीन् सह 'स्त्रीभिः' नारीभिस्ततोऽरण्ये भवौ आरण्यौ, 'अरण्याण्णो वक्तव्यः' ( अरण्याण्णः । वार्त्तिकं ) इति णप्रत्ययः, आरण्यावेव आरण्यकौ - आरण्यकत्रतधारिणौ 'होह 'त्ति भवतं - सम्पद्येथां युवां 'मुनी' तपखिनो 'प्रशस्त' लाघ्यो, इत्थमेव ब्रह्मचर्याद्याश्रमव्यवस्थानात् उक्तं हि - " ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथे”ति, इह च 'अधीत्य वेदानि' त्यनेन ब्रह्मचार्याश्रम उक्तः परिवेष्येत्यादिना च गृहस्थाश्रमः आरण्यकावित्यनेन च वानप्रस्थाश्रमः मुनिग्रहणेन च यत्याश्रम इति सूत्रद्वयार्थः ॥ इत्थं तेनोक्ते कुमारकौ यद
का तदाह
Jain Education rational
सोअग्गणा आयगुणिघणेणं, मोहानिला पज्जलणाहिएणं । संतत्तभावं परितप्यमाणं, लोलुप्पमाणं बहुहा बहुं च ॥ १० ॥ पुरोहियं तं कमसोऽणुणंतं, निमंतयंतं च सुए घणेणं ! जहक्क कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वक्कं ॥ ११ ॥ आ अधीन भवति ताणं, भुत्ता दिया निंति तमं तमेणं । जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एयं १ ॥ १२ ॥
For Private & Personal Use Only
lainelibrary.org