________________
उत्तराध्य.
बृहद्वृत्तिः ॥३९॥
RASAASAASSSSSS
खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिगामसुक्खा।
इषुकारीयसंसारमुक्खस्स विपक्खमूआ, खाणी अणत्थाण उ कामभोगा ॥ १३ ॥
मध्ययनं. परिव्वयंते अनियत्तकामे, अहो अराओ परितप्पमाणे। अन्नप्पमत्ते धणमेसमाणे, पप्पुत्ति मछु पुरिसो जरं च ॥१४॥ इमं च मे अत्थि इमं च नथि, इमं च मे किच इमं अकिचं ।
तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं पमाओ? ॥१५॥ सुतवियोगसम्भावनाजनितं मनोदुःखमिह शोकः स चाग्निरिव शोकाग्निस्तेन, आत्मनो गुणा आत्मगुणाः-कर्मक्षयोपशमादिसमुद्भूताः सम्यग्दर्शनादयस्त इन्धनमिवेन्धनं दाह्यतया यस्य स तथा तेन, अनादिकालसहचरितत्वेन रागादयो वाऽऽत्मगुणास्त इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहो मूढताऽज्ञानमितियावत् सोऽनिल इव ४ मोहानिलस्तस्मादधिकं-महानगरदाहादिभ्योऽप्यर्गलं प्रज्वलनं-प्रकर्षेण दीपनमस्खेति अधिकप्रज्वलनः, यद्वा 3 हाप्रज्वलनेनाधिक इतराग्यपेक्षया यस्तेन, पूर्वत्र प्राकृतत्वादधिकशब्दस्य परनिपातः, तथा समिति-समन्तात् तप्त
इव तप्तः अनितत्वेन भावः-अन्तःकरणमस्येति संतप्तभावस्तम्, अत एव च 'परितप्यमानं' समन्ताद्दह्यमानम् , अर्थात् शरीरे दाहस्यापि शोकावेशत उत्पत्तेः, लोलुप्यमानं तद्वियोगशङ्कावशोत्पन्नदुःखपरशुभिरतिशयेन हदि छिद्य
॥३९९॥
Jain Educationa
l
For Privale & Personal use only
www.jainelibrary.org