________________
RAMECHESTRACK
Miन्धिषु, ये चापि 'दिव्याः' देवसम्बन्धिनः कामभोगास्तेषु चेति प्रक्रमः, 'मोक्षाभिकाङ्क्षिणौ' मुक्त्यभिलाषिणी 'अभिजातश्रद्धौ' उत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्य 'इदं वक्ष्यमाणं "उदाहु'त्ति उदाहरताम् । तयोर्हि साधुदर्शनानन्तरं कास्माभिरित्थंभूतानि रूपाणि पुराऽपि दृष्टानीति चिन्तयतोर्जातिस्मरणमुत्पन्न, ततो जातवैराग्यौ प्रव्रज्याभिमुखावात्ममुत्कलीकरणाय तयोश्च प्रतिबोधोत्पादनाय वक्ष्यमाणमुक्तवन्ताविति सूत्रार्थः । यच तावुक्तवन्तौ तदाह
असासयं दद्य इमं विहारं, बहुअंतरायं न य दीहमाउं।
तम्हा गिर्हसिं न रई लभामो, आमंतयामो चरिसामु मोणं ॥७॥ 'अशाश्वतम्' अनित्यं दृष्ट्वा 'इम' प्रत्यक्षं विहरणं विहारं, मनुष्यत्वेनावस्थानमित्यर्थः, भण्यते हि-"भोगभोगाई भुंजमाणे विहरति"त्ति, किमित्येवमत आह-बहवः-प्रभूता अन्तरायाः-विघ्ना व्याध्यादयो यस्य तद्ब्रह्वन्तरायं, बह्वन्तरायमपि दीर्घत्वा(ोद्धा )वस्थायि स्यादित्याह-'न च' नैव 'दीर्घ' दीर्घकालस्थित्या 'आयुः जीवितं, सम्प्रति पल्योपमायुष्कताया अप्यभावात्, यत एवं सर्वमनित्यं तस्माद् 'गिहंसि'न्ति 'गृहे' वेश्मनि न रतिं' धृति 'लभामोत्ति लभावहे-प्राप्नुवः, अतश्च 'आमन्त्रयावहे' पृच्छाव आवां यथा 'चरिष्यामः' आसेविष्यावहे 'मौनं' मुनिभावं संयममिति सूत्रार्थः ॥ एवं च ताभ्यामुक्ते
Jain Educatie
For Privale & Personal use only
(adjainelibrary.org
Iational Nel