________________
Jain Education t
पुवभवे संघडिआ संपीआ अन्नमन्नमणुरत्ता । भुत्तूण भोगभोए निग्गंथा पवए समणा ॥ ३६३ ॥ काऊण य सामन्नं पउमगुम्मे विमाणि उववन्ना । पलिओवमाइं चउरो ठिई उक्कोसिआ तेसिं ॥३६४॥ | तत्तो य चुआ संता कुरुजणवयपुरवरंमि उसुआरे । छावि जणा उववन्ना चरिमसरीरा विगयमोहा ॥ ३६५॥ राया उसुयारो या कमलावइ देवि अग्गमहिसी से । भिगुनामे य पुरोहिय वासिट्ठा भारिआ तस्स ३६६ उसुआरपुरे नयरे उसुआरपुरोहिओ अ अणवच्चो । पुत्तस्स कए बहुसो परितप्पती दुअग्गावि ॥ ३६७॥ काऊण समणरूवं तहिअं देवो पुरोहिअं भणइ । होहिंति तुज्झ पुत्ता दुन्नि जणा देवलोगचुआ ॥ ३६८॥ तेहि अ पवइअवं जहा य न करेह अंतरायं पहे । ते पवइआ संता बोहेहिंती जणं बहुअं ॥ ३६९ ॥ तं वयणं सोऊणं नगराओ निंति ते वयग्गामे । वङ्कंति अ ते तहिअं गाहिंति अ णं असब्भावं ३७० एए समणा धुत्ता पेयपिसाया य पोरुसादा य । मा तेसिं अलिअहा मा पुत्ता ! विणासिजा ॥ ३७१॥ दट्टण तहिं समणे जाई पोराणिअं च सरिऊणं । वोहितऽम्मापिअरं उसुआरं रायपुत्तं च ॥ ३७२ ॥ सीमंधरो य राया भिगू अ वासिट्ट रायपत्ती य । बंभणी दारगा चेव छप्पेए परिनिव्वुआ ॥ ३७३ ॥
For Private & Personal Use Only
inelibrary.org