________________
उत्तराध्य.
अथ चतुर्दशमिषुकारीयमध्ययनम्।
इषुकारीय
मध्ययनं.
बृहद्वृत्तिः ॥३९॥
१४
व्याख्यातं त्रयोदशमध्ययनं चित्रसम्भूतीयम् , अधुना चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने मुख्यतो निदानदोष उक्तः प्रसङ्गतो निर्निदानतागुणश्च, अत्र तु मुख्यतः स एवोच्यते इत्यनेन सम्ब-3 न्धेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारचतुष्टयचर्चःप्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपे इपुकारीयमिति नाम, | अत इपुकारनिक्षेपमभिधातुमाह नियुक्तिकृत्
उसुआरे निक्लेवो चउ० ॥ ३६० ॥ जाण० ॥ ३६१ ॥ उसुआरनामगोए वेयंतो भावओ अ उसुआरो। तत्तो समुट्ठियमिणं उसुआरिजंति अज्झयणं ॥३६२॥2 | गाथात्रयं स्पष्टमेव, नवरमिषुकाराभिलापेन नेयं, तथा यदिषुकारात्समुत्थितं तत्तस्मै प्रायो हितमेव भवतीति इषुकाराय हितमिपुकारीयमुच्यते, प्राधान्याच राज्ञा निर्देशः, अन्यथा षड्भ्योऽप्येतत्समुत्थानं तुल्यमेवेति ॥ सम्प्रति कोऽयमिषुकार इति तद्वक्तव्यतामाह नियुक्तिकृत्
॥३९३॥
For Privale & Personal Use Only
www.jainelibrary.org
Jain Education International