SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अथ चतुर्दशमिषुकारीयमध्ययनम्। इषुकारीय मध्ययनं. बृहद्वृत्तिः ॥३९॥ १४ व्याख्यातं त्रयोदशमध्ययनं चित्रसम्भूतीयम् , अधुना चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने मुख्यतो निदानदोष उक्तः प्रसङ्गतो निर्निदानतागुणश्च, अत्र तु मुख्यतः स एवोच्यते इत्यनेन सम्ब-3 न्धेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारचतुष्टयचर्चःप्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपे इपुकारीयमिति नाम, | अत इपुकारनिक्षेपमभिधातुमाह नियुक्तिकृत् उसुआरे निक्लेवो चउ० ॥ ३६० ॥ जाण० ॥ ३६१ ॥ उसुआरनामगोए वेयंतो भावओ अ उसुआरो। तत्तो समुट्ठियमिणं उसुआरिजंति अज्झयणं ॥३६२॥2 | गाथात्रयं स्पष्टमेव, नवरमिषुकाराभिलापेन नेयं, तथा यदिषुकारात्समुत्थितं तत्तस्मै प्रायो हितमेव भवतीति इषुकाराय हितमिपुकारीयमुच्यते, प्राधान्याच राज्ञा निर्देशः, अन्यथा षड्भ्योऽप्येतत्समुत्थानं तुल्यमेवेति ॥ सम्प्रति कोऽयमिषुकार इति तद्वक्तव्यतामाह नियुक्तिकृत् ॥३९३॥ For Privale & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy