SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. आसामक्षरार्थः स्पष्ट एव, नवरं 'संघडिय'त्ति सम्यग घटिताः-परस्परं स्नेहेन संवद्धा वयस्या इतियावत् , तेऽपि इषुकारीयकदाचिद्विगलितान्तरप्रीतयोऽपि दाक्षिण्याजनलज्जादितस्तथा स्युरत आह-'संप्रीताः' सम्यगान्तरप्रीतिभाजः, बृहद्वृत्तिःतथा 'अन्योऽन्यमनुरक्ताः' अतिश मध्ययनं. न्योऽन्यमनुरक्ताः' अतिशयख्यापनफलत्वादत्यन्तस्नेहभाजः, अथवा 'संघडिय'त्ति देशीपदमव्युत्पन्नमेव FT" ॥३९४॥ मित्राभिधायि, प्रीतिर्बाह्या अनुरागस्तु भावतः प्रतिबन्धः, पठ्यते च-घडियाउ'त्ति घटिता-मिलिताः, तथा 'भोगभोगे'त्ति भोक्तुं योग्या भोग्या ये भोगास्तान् भोग्यभोगान् भोगभोगान् वाऽतिशायिनो भोगान् , पाठान्तरतः कामभोगान् वा, "णिग्गंथा पचए समण'त्ति निर्ग्रन्थाः-त्यक्तग्रन्थाः 'प्राव्रजन्' प्रव्रज्यां गृहीतवन्तः, ततश्च 'श्रमणाः' तपखिनोऽभूवन्निति शेषः । 'दुयग्गावि'त्ति देशीपदं प्रक्रमाच द्वावपि दम्पती, तथा 'अन्तरायं' विघ्नं 'हे'ति अनयोः, तथा 'णिति'त्ति निर्यन्ति आधिक्येन गच्छन्ति, कं ?-'ब्रजग्राम' गोकुलप्रायग्राम, प्रत्यन्तग्राममित्यर्थः, गाहिंति अणं असम्भाव'ति ग्राहयतोऽसद्भावमसन्तम् असुन्दरं वाऽर्थ-साधुप्रेतत्वादिलक्षणं प्रेताः 'पिशाचाश्च' पिशाचनिकायोत्पन्नाः 'पौरुषादाश्च' प्रस्तावात्पुरुषसम्बन्धिमांसभक्षका राक्षसा इतियावत् , 'तेसिंति सूत्र ॥३९॥ है त्वात् तान् ‘अल्लियह'त्ति आलीयेताम्-आश्रयता, किमित्यत आह-मा 'भे' भवन्तौ पुत्रौ विनश्येतामिति । अत्र चेषुकारमिति राज्यकालनाम्ना सीमन्धरश्चेति मौलिकनाम्नेति सम्भावयामः इति गाथैकादशकावयवार्थः॥ ASSACCIDCORRCLEARNAMA Jain Education For Private & Personal use only
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy