________________
उत्तराध्य.
बृहद्वृत्तिः
॥३९१ ॥
याति, कोऽसौ ? - कालः, कुत एतत् ? - यतस्त्वरन्ति रात्रयो, न चापि भोगाः पुरुषाणां 'नित्याः शाश्वताः, भिन्नक्रमत्वान्न केवलं जीवितमुक्तिनीतितो न नित्यं, किन्तु भोगा अपि, यत उपेत्य खप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं ' त्यजन्ति' परिहरन्ति, कमिव क इवेत्याह- 'दुमं' वृक्षं यथा क्षीणानि - विनष्टानि फलानि यस्यासौ क्षीणफलस्तं, 'वा' इत्यौपम्ये, उक्तं हि - "पिव मिव विव वा इवार्थे” भिन्नक्रमश्चायं, ततः 'पक्षीव' विहग इव, फलोपमानि हि पुण्यानि ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिवद्भोगा विमुञ्चन्तीति सूत्रार्थः ॥ यत एवमतः
जईऽसि भोगे च असतो, अज्जाई कम्माई करेहि रायं ! | धम्मेठि सव्वाणुकंपी, तं होहिसि देवो इओ विउब्वी ॥ ३२ ॥
'त्यक्तुम्' अपहातुम् 'अशक्तः' असमर्थः, पठ्यते च- 'जइ तंसि भोगे चइतुं असत्ते त्ति, यदि चैवं तावत्कर्त्तुं न शक्तस्ततः किमित्याह - 'आर्याणि' हेयधर्मेभ्यः - अतिनिस्त्रिंशतादिभ्यो दूरयातानि शिष्टजनोचितानीतियावत् 'कर्माणि' अनुष्ठानानि कुरु राजन् ! 'धर्मे' प्रक्रमाद्गृहस्थधर्मे सम्यग्दृष्ट्यादिशिष्टाचरिताचा - रलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणिदयापरः, ततः किं फलमित्याह - 'ततः' इत्यार्यकर्मकरणाद् भविव्यसि 'देवः' वैमानिकः 'इतः' इत्यस्मान्मनुष्यभवादनन्तरं 'विउवित्ति वैक्रियशरीरवानित्यर्थ इति वृद्धाः, गृहस्थ
Jain Education International
For Private & Personal Use Only
चित्रसंभू
तीयाध्य.
१३
॥३९१॥
www.jainelibrary.org