SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ -NCR उत्तराध्य. बृहद्वृत्तिः ॥३८९॥ SHERMOOCCASSACSC-AA द्वितीयमस्येति कर्मात्मद्वितीयः 'अवशः' अखतन्त्रः प्रकर्षण याति-प्राप्नोति प्रयाति, कं ?-'परम्' अन्यं भवं' जन्म | चित्रसंभू'सुंदर'त्ति बिन्दुलोपात् 'सुन्दरं' वर्गादि 'पापकं वा नरकादि, खकृतकर्मानुरूपमिति भावः ॥ तत्र किमन्यदर्श तीयाध्य. निनामिव सशरीर एव भवान्तरं यात्युत अन्यथेति ?, उच्यते, औदारिकशरीरापेक्षयाऽशरीर एव, तर्हि तत्त्यक्त्वेत्यत्र का वार्त्तत्याह-'तद्' इति यत्तेन त्यक्तम् 'एकम्' अद्वितीयं तद्वितीयस्य जन्तोरन्यत्र सङ्क्रमणात् तुच्छम्असारमत एव कुत्सितं शरीरं शरीरकम् , अनयोस्तु विशेषणसमासः, 'से' तस्य भवान्तरगतस्य संबन्धि चीयन्तेमृतकदहनाय इन्धनानि अस्यामिति चितिः-काष्ठरचनात्मिका तस्यां गतं-स्थितं चितिगतं दग्ध्वा 'तुः' पूरणे 'पावकेन' अग्निना भार्या च पुत्रोऽपि च ज्ञातयश्च 'दातारम्' अभिलपितवस्तुसम्पादयितारमन्यम् 'अनुसङ्कामन्ति' उपसर्पन्ति, ते हि गृहमनेनावरुद्धमास्त इति तद्वहिनिष्काश्य जनलजादिना च भस्मसात्कृत्य कृत्वा च लौकिककृत्यान्याक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थतत्परतया तथाविधमन्यमेवानुवर्तन्ते, न तु तत्प्रवृत्तिमपि पृच्छन्ति, आस्तां तदनुगमनमित्यभिप्राय इति सूत्रद्वयार्थः ॥ किञ्च उवणिजई जीवियमप्पमायं, वण्णं जरा हरइ नरस्स रायं। पंचालराया! वयणं सुणाहि, मा कासि कम्माईमहालयाई॥२६॥ 'उपनीयते' ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिः 'जीवितम्' आयुः 'अप्रमादं' प्रमादं विनैव, आवीचीमर ॥३८९ Jain Education International For Private & Personal use only anelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy