________________
विणहत्थी अ कुमारं जणयइ आहरण वसणगुणलुद्धो । वच्चंतो अ पुराओ (वडपुरओ) अहिछत्तं अंतरा गामो गहणं नईकुडंगं गहणतरागाणि पुरिस्सहिअयाणि । देहाणिं पुण्णपत्तं पिअं खु णो दारओ जाओ ॥ ३५० ॥ सुपट्टे कुसकुंडिं भिकुंडिवित्तासिअंमि जिअसत्तू । महुराओ अहिछत्तं वच्चंतो अंतरा लहइ ॥ ३५९ ॥ इंदपुरे रुद्दपुरे सिवदत्त विसाहदत्त धूआओ । बहुअत्तणेण लहइ कन्नाओ दुन्नि रज्जं च ॥ ३५२ ॥ रायगिहमिहिलहत्थिणपुरं च चंपा तहेव सावत्थी । एसा उ नगरहिंडी बोद्धवा भदत्तस्स ॥ ३५३ ॥ रयणुप्पया य विजओ बोद्धवो दीहरोसमुक्खे य । संभरणनलिणिगुम्मं जाईइ पगासणं चैव ॥ ३५४ ॥
गाथा एकादश, आसामपि तथैव व्याख्या, काम्पिल्यं पुरं यत्रास्य जन्म, ततोऽसौ गतो गिरितटकं सन्निवेशं तस्माचम्पां ततो हस्तिनागपुरं चानन्तरं च साकेतं साकेतात्समकटकं, ततश्च नन्दिनामकं संनिवेशं, ततोऽवश्यानकं नाम स्थानं, ततोऽपि चारण्यं परिभ्रमन् वंशीति - वंशगहनं तदुपलक्षितं प्रासादं वंशीप्रासादं, ततोऽपि समकटकं ॥ समकटकादटवीं, तां च पर्यटतो ब्रह्मदत्तस्य तृडतिशयतः शुष्ककण्ठौष्ठतालुताऽजनि ततस्तेनोक्तो वरधनुः - भ्रातः !
Jain Educationational
For Private & Personal Use Only
jainelibrary.org