________________
उत्तराध्य.
बृहद्वृत्तिः
॥३७९॥
ङ्गजा च दीपशिखा । तथा काम्पिल्यः पिता मलयवती दुहिता, तथा वनराजी नाम कन्या तज्जनकश्च सिन्धुदत्तः, तथा तस्यैवान्या सोमा च नाम कन्या, तथा सिन्धुसेनप्रद्युम्नसेनयोर्यथाक्रमं वानीरनाम्नी प्रतिकाभिधाना चेति, पठ्यते च 'प्रतिभा वे'ति, द्वे दुहितरौ । तथा हरिकेशा गोदत्ता करेणुदत्ता करेणुपदिका च, 'कुंजरकरेणुसेण' त्ति | सेनाशब्दस्य प्रत्येकमभिसंबन्धात्कुअरसेना करेणुसेना च, ऋषिवृद्धिः कुरुमती च देवी सकलान्तःपुरप्रधाना अष्टौ, कुरुमती च स्त्रीरतं, ब्रह्मदत्तेनावासेति सर्वत्र शेषः, अतिप्रसिद्धत्वाच्च तदैतजनकनाम्नामनभिधानमिति गाथाप| पञ्चकार्थः ॥ अधुना येषु स्थानेषु असौ भ्रान्तस्तान्यभिधातुमाह
| कंपिल्लं गिरितडगं चंपा हत्थिणपुरं च साएयं । समकडगं ओसाणं (नंदोसा) वंसीपासाय समकडगं ॥ ३४४॥ समकडगाओ अडवी तण्हा वडपायवंमि संकेओ । गहणं वरधणुअस्स य बंधणमक्कोसणं चेव ॥ ३४५॥ सो हम्मई अमच्चो देहि कुमारं कहिं तुमे नीओ ? । गुलियविरेयणपीओ कवडमओ छड्डिओ तेहिं ॥ ३४६ ॥ तं सोऊण कुमारो भीओ अह उप्पहं पलाइत्था । काऊण थेररूवं देवो वाहेसिअ कुमारं ॥ ३४७ ॥ वडपुरगबंभथलयं वडथलगं चेव होइ कोसंबी । वाणारसि रायगिहि गिरिपुर महुरा य अहिछत्ता ॥ ३४८ ॥
Jain Education International
For Private & Personal Use Only
चित्रसंभू
तीयाध्य.
१३
॥३७९॥
jainelibrary.org