SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ |अथवा अर्थयामस्ते इति सुब्व्यत्ययात्त्वाम् , अनेन खतस्तस्य पूज्यत्वमुक्तं, उत्तरेण तु तत्वामित्वमपि पूज्यताहेतुरिति, भुवेतो गृहीत्वेति गम्यते 'शालिम'न्ति शालिमयं, कोऽर्थः ?-शालिनिष्पन्नं 'कूरम्' ओदनं नानान्यजनैः-अनेकप्रकारैर्दध्यादिभिः संयुतं-सम्मिश्रं नानाव्यजनसंयुतं, न त्वेकमेवेति सूत्रार्थः ॥ अन्यच इमं च मे अत्थि पभूयमन्नं, तं भुंजसू अम्ह अणुग्गहहा। बादंति पडिच्छइ भत्तपाणं, मासस्स ऊ पारणए महप्पा ॥ ३५॥ | 'इदंच' प्रत्यक्षत एव परिदृश्यमानं 'मे'ममास्ति-विद्यते 'प्रभतं'प्रचरमन्नं-मण्डकखण्डखाद्यादि समस्तमपि भोजनं, यत्प्राक् पृथगोदनग्रहणं तत्तस्य सर्वोन्नप्रधानत्वख्यापनार्थ, तद्भुङ्खास्माकमनुग्रहार्थ-वयमनुगृहीता भवाम इति हेतो, एवं च तेनोक्त मुनिराह-'बाढम्' एवं कुर्म इतीत्येवं बुवाण इति शेषः, 'प्रतीच्छति' द्रव्यादितः शुद्धमिति गृह्णाति, भक्तपानमुक्तरूपं, 'मासस्स उत्ति मासादेव, यद्वा अन्त इत्यध्याहियते. ततश्च मासस्यैवान्ते यत्पार्यते-पर्यन्तः क्रियते गृहीतनियमस्यानेनेति पारणं तदेव पारणकं. भोजनमित्युक्तं भवति, तस्मिन्-तनिमित्तं, 'निमित्तात्कम्मसंयोगे सप्तमीति' (पा०२-३-३६ वार्तिकम् ) सप्तमी, माहात्म्येति प्राग्वत् इति सूत्रार्थः। तदा च तत्र यदभूत्तदाह तहियं गंधोदयपुष्फवासं, दिव्वा तहिं वसुहारा य बुट्टा। पहया दुंदुहीओ सुरेहिं, आगासे अहोदाणं च घुढे ॥ ३६॥ Jain Education a l For Privale & Personal use only nelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy