SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अत्थं च धम्मं च वियाणमाणा, तुन्भे नवि कुप्पह भूइपन्ना। तुब्भं तु पाए सरणं उवेमो, समागया सब्वजणेण अम्हे ॥ ३३ ॥ हरिकेशीबृहद्धृत्तिः अर्यत इत्यों-ज्ञेयत्वात्सर्वमेव वस्तु, इह तु प्रक्रमाच्छुभाशुभकर्मविभागो रागद्वेषविपाको वा परिगृह्यते, यद्वा | यमध्यय. ॥३६॥ अर्थः-अभिधेयः स चार्थाच्छास्त्राणामेव तं, चशब्दस्तद्गतानेकभेदसंसूचकः, धर्मः-सदाचारो दशविधो वा यतिधमस्तं च 'वियाणमाणे'त्ति विशेपेण विविधं वा जानन्तः-आगच्छन्तो यूयं 'नापि' नैव कुप्यथ-क्रोधं कुरुध्वं, नम्. १२ भूतिप्रज्ञा इति, भूतिमङ्गलं वृद्धी रक्षा चेति वृद्धाः, प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा, ततश्चः भूतिः-मङ्गलं सर्वमङ्गलोत्तमत्वेन वृद्धिा वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा-त्रुद्धिरस्पेति भूतिप्रज्ञः, अतश्च 'तुम्भं तु'त्ति तुशब्दस्यैवकारार्थत्वात् युष्माकमेव पादौ-चरणौ शरणमुपेमः-उपगच्छामः समागताः-मिलिताः, केन सह ?-सर्व-14 जनेन, वयमिति सूत्रार्थः ॥ किं च__ अच्चेमु ते महाभागा!, न ते किंचन नाच्चिमो। भुंजाहि सालिमं करं, नाणावंजणसंजुयं ॥ ३४॥ 'अर्चयामः' पूजयामस्ते-तव सम्बन्धि सर्वमपीति गम्यते, प्रविश पिण्डिमित्युक्ते यथा गृहमिति भक्षयेति च, महाभाग! अतिशयाचिन्त्यशक्तियुक्तत्वेनेति, नैव 'ते' तव किञ्चिदिति चरणरेवादिकमपिनार्चयामो-न पूजयामो, अपि ॥३६८॥ दातु सर्वमर्चयामः, अस्य च पूर्वेणैव गतार्थत्वे पुनरभिधानमन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुखावगमो भवतीतिकृत्वा, AAAAAA% For Private & Personal Use Only a nelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy