________________
ACANSACRACTRESSESSIOSAROS
कुवेतो निराकुवन्ति, तथा 'त' इति यक्षाः 'घार
, तथा 'ते' इति यक्षाः 'घोररूपा' रौद्राकारधारिणः 'ठिय'त्ति स्थिताः 'अन्तरिक्षे' आकाशे 'असुरा' आसुरभावान्वितत्वात् त एव यक्षाः तस्मिन्' यज्ञवाटे 'तम्' उपसर्गकारिणं 'जन' छात्रलोकं 'ताडयन्ति' घ्नन्ति, ततस्तान कुमारान् भिन्ना-विदारिताःप्रक्रमाद्यक्षप्रहारैर्दैहाः-शरीराणि येषां ते भिन्नदेहास्तान रुधिरं-शोणितं वमतः-उद्विरतः 'पासित्त'त्ति दृष्ट्वा 'भद्रा' सैव कौशलिकराजदुहिता 'इदं वक्ष्यमाणं 'आहुत्ति वचनव्यत्ययेनाहब्रूते 'भूयः' पुनरिति सूत्रद्वयार्थः॥ किं तदित्याह| गिरिं नहेहिं खणह, अयं दंतेहिं खायह । जायतेयं पायेहिं हणह जे भिक्खं अवमनह ॥२६॥ आसीविसो उग्गतवो महेसी,घोरव्वओघोरपरक्कमो याअगणिं व पक्खंद पयंगसेणा,जे भिक्खं भत्तकाले वहेह
सीसेण एयं सरणं उवेह, समागया सव्वजणेण तुम्हे ।
जह इच्छह जीवियं वा धणं वा, लोगंपि एसो कुविओ डहिज्जा ॥२८॥ 'गिरि' पर्वतं 'नखैः' कररुहैः 'खनथ' विदारयथ, इह च मुख्यखननक्रियाद्यसम्भवादिववतिमन्तरेणाप्युपमार्थों : है गम्यते, ततश्च खनथेव खनथ, 'अयो' लोहं 'दन्तैः' दशनैः खादथेव खादथ, जाततेजसम्-अग्निं पादैः-चरणैर्हथे
व हथ, ताडयथेयर्थः, ये वयं किं कुर्मः इत्याह-ये यूयं भिक्षु प्रक्रमादेनं 'अवमन्नहत्ति अवमन्यध्वे-अवधीरयथ, अनर्थफलत्वात् भिश्वपमानस्येति भावः, कथमिदमित्याह-आस्यो-दंष्ट्रास्तासु विषमस्येत्यासीविषः-आसीविषलब्धि
Jain Education Halal
For Privale & Personal use only
hinelibrary.org