SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३६५॥ द्रसामर्थ्यो, यतोऽयमीदृक् ततः किमित्याह - 'मा' इति निषेधे 'एनं' यतिं 'हीलयत' अवधूतं पश्यत 'अहील - नीयम्' अवज्ञातुमनुचितं किमित्यत आह- मा सर्वान् - समस्तांस्तेजसा - तपोमाहात्म्येन 'भे' भवतो निर्धाक्षीद् - भस्मसात्कार्षीद्र, अयं हि हीलितो यदि कदाचिद्रुष्येत्तदा सबै भस्मसादेव कुर्यादिति भाव इति सूत्रत्रयार्थः ॥ अत्रान्तरे मा भूदेतस्या वचनं मृषेति यद्यक्षः कृतवांस्तदाह एयाई तीसे वयणाई सुच्चा, पत्तीइ भद्दाइ सुभासियाई । इसिस्स वेयावडियट्टयाए, जक्खा कुमारे विणिवारयति ॥ २४ ॥ ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुजो ।। २५ ।। 'एतानि ' अनन्तरोक्तानि 'तस्याः' अनन्तरोक्तायाः 'वचनानि' भाषितानि 'श्रुत्वा' निशम्य 'पत्याः' यज्ञवाटका - | धिपतेः सोमदेवपुरोहितस्य, तस्यैव वा मुनेरिति गम्यते, 'भद्राया' भद्राभिधानायाः 'सुभाषितानि' सूक्तानि वच| नानीति योज्यते, ऋषेः-तस्यैव तपखिनः 'वेयावडियट्टयाए' त्ति सूत्रत्वाद्वैयावृत्त्यार्थमेतत् प्रत्यनीकनिवारणलक्षणे प्रयोजने व्यावृत्ता भवाम इत्येवमर्थं यक्षाः, यक्षपरिवारस्य बहुत्वात् बहुवचनं, कुमारान् प्रक्रमात्तानेवोपहन्तृन् 'विनिपातयन्ति ' विविधं नितरां पातयन्ति - भूमौ विलोलयन्ति, पठ्यते च - 'विणिवारयति'त्ति विशेषेणोपहति Jain Education onal For Private & Personal Use Only. हरिकेशी यमध्यय नम्. १२ ॥ ३६५॥ inelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy