________________
S
उत्तराध्य. 'भिक्खू'त्ति भिनत्ति-यथाप्रतिज्ञातेनानुष्ठानेन क्षुधमष्टविधं वा कम्र्मेति भिक्षुः, अत एव जितानि-वशीकृतानीन्द्रि-12
| हरिकेशीबृहद्वृत्तिः द्रयाणि-स्पर्शनादीन्यनेनेति जितेन्द्रिय इति सूत्रार्थः ॥ तथा
यमध्यय। . इरिएसणभासाए, उच्चारसमिईसु य । जओ आयाणणिक्खेिवे, संजओ सुसमाहिओ ॥२॥ ॥३५७॥
ईरणमीया एप्यत इत्येषणा अनयोर्द्वन्द्वस्ततस्ताभ्यां सहिता भाष्यत इति भाषा ईर्येषणाभाषेति मध्यपदलोपी | नम्. १२ समासः, तस्यां, तथा उच्चार-पुरीपपरिष्ठापनमपीहोच्चार उक्तः,प्रश्रवणपरिष्ठापनोपलक्षणं चैतत् , तद्विषया समितिःसम्यग्गमनं, तत्र सम्यक्प्रवर्तनमितियावत् , उच्चारसमितिः, तस्यां च, यतत इति यतो-यत्नवान्, तथा आदानं च-ग्रहणं पीठफलकादेर्निक्षेपश्च-स्थापनं तस्यैव आदाननिक्षेपं, तत इहापि चकारानुवृत्तेस्तस्मिंश्च, इह च 'उच्चारसमिएसुत्ति एकत्वेऽपि बहुवचनं सूत्रत्वात् , समितिशब्दश्च मध्यव्यवस्थितो डमरुकमणिरिवाद्यन्तयोरपि सम्बध्यते, ततश्च समितावेषणासमिती भाषासमितावादाननिक्षेपसमिताविति योज्यं, यद्वा ईर्येपणाभाषोचारसमितिष्विसेकमेव पदं, भासाए' इति च एकारोऽलाक्षणिकः, स चैवं कीरगित्याह-संयतः-संयमान्वितः सुसमाहितःसुष्टुसमाधिमानिति सूत्रार्थः ॥ तथा
मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। भिक्खट्टा भइज्जंमि, जन्नवाडमुवडिओ ॥३॥ मनोगुप्त्या-मनोनियन्त्रणात्मिकया गुप्तः-संवृतो मनोगुप्तो, मध्यपदलोपीसमासः, मनो गुप्तमस्येति वा मनोगुप्तः,
USSESSEISTISSOS
॥३५७॥
JainEducation
For Privale & Personal use only
www.jainelibrary.org