SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ बहुश्रुतपू. जाध्ययनं. उत्तराध्य. इत्याह-'सुयस्स पुण्णा विउलस्स'त्ति-सुब्व्यत्ययाच्छ्रुतेन-आगमेन पूर्णाः-परिपूर्णा विपुलेन-अङ्गानङ्गादिभेदतो वि- स्तीर्णेन तायिनः त्रायिणो वा, एवंविधाश्च बहुश्रुता एव, तानेव फलतो विशेषयितुमाह-क्षपयित्वा' विनाश्य 'कर्म' बृहद्वृत्तिः ज्ञानावरणादि, गम्यत इति गतिस्ताम् 'उत्तमा' प्रधानां, मुक्तिमितियावत् , 'गताः' प्राप्ताः, उपलक्षणत्वादच्छन्ति ॥३५३॥ है गमिष्यन्ति च । इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशः, पूज्यताख्यापनार्थ व्याप्तिप्रदर्शनार्थं चेति सूत्रार्थः ॥ इत्थं बहुश्रुतस्य गुणवर्णनात्मिकां पूजामभिधाय शिष्योपदेशमाह___ तम्हा सुयमहिढेजा, उत्तमहगवेसए । जेणऽप्पाणं परं चेव, सिद्धिं संपाउणिज्जासि ॥ ३२॥ तिमि ॥ व्याख्या-यस्मादमी मुक्तिगमनावसाना बहुश्रुतगुणाः तस्मात् 'श्रुतम् आगमम् 'अधितिष्ठेत्' अध्ययनश्रषणचिन्तनादिनाऽऽश्रयेत् , उत्तमः-प्रधानोऽर्थः-प्रयोजनम्-उत्तमार्थः, स च मोक्ष एव तं 'गवेषयति' अन्वेषयतीति उत्तमार्थेगवेषकः, येन किं स्यादित्याह-'येन' श्रुताश्रयणेन 'आत्मानं' स्वं 'परं' चान्यं तपस्व्यादिकं 'एवः' अव धारणे भिन्नक्रमश्च सम्प्रापयेदित्यस्यानन्तरं द्रष्टव्यः, ततः 'सिद्धिं' मुक्तिगतिं 'संपाउणिजासि'त्ति सम्यक प्राप-1* जायेदेव, नेह कश्चित् सन्देह इति सूत्रार्थः । इतिः' परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नया स्तेऽपि पूर्ववदेव ॥ इति श्रीशान्त्याचार्यविरचितायां शिष्यहितायामुत्तराध्ययनटीकायामेकादशमध्ययनं समाप्तम् ॥ ॥३५॥ JainEducationinhional For Private & Personal use only
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy