________________
उत्तराध्य.
ते, अन्यत्र त्वन्यथाभूतभाजनस्थपयोवदन्यथाऽपि स्युः, वृद्धास्तु व्याचक्षते-'यथे' त्यौपम्ये, 'संखमि' संखभायणे | बहुश्रुतपू
'पर्य' खीरं 'निहितं ठवितं न्यस्तमित्यर्थः, 'दुहतो' उभयतो संखो खीरं च, अहवा ठवंतओखीरंच, संखेण परिस्सवबृहद्धृत्तिः प्रतिण य अंबीभवति, 'विरायति' सोभति, 'एव'मुपसंहारे अणुमाणे वा 'बहुसुओ' सुत्तत्थविसारतो, जानक इत्यर्थः,
जाध्ययनं. ॥३४८॥ 'तस्स' एवं भिक्खुमायणे दितस्स धम्मो भवति कित्ती जसो तथा सुयमाराधियं भवति, अपत्ते दितस्स असुयमेव
भवति. अहवा इहलोए परलोए य सोहइ पत्तदाई, अहवा एवंगुणजाइए भिक्खू बहुस्सुए भवति, धम्मो कित्ती जसो य हवइ, सुयं से (सुयमाराहियं) हवइ, अहवा इहलोए परलोए य विरायइ, अहवा सीलेण य सुएण य"| इति सूत्रार्थः ॥ पुनर्बहुश्रुतस्तवमाह
जहा से कंबोयाणं, आइन्ने कंथए सिया। आसे जवेण पवरे, एवं हवइ बहुस्सुए ॥१६॥ ___ व्याख्या-'यथा' येन प्रकारेण 'स' इति प्रतीतः 'काम्बोजानां' कम्बोजदेशोद्भवानां प्रक्रमादश्वानां, निर्धारणे षष्ठी, 'आकीर्णः' व्याप्तः, शीलादिगुणैरिति गम्यते, 'कन्थकः' प्रधानोऽश्वो, यः किल दृषच्छकलभृतकुतुपनिपतन
ध्वनेने सत्रस्यति, 'स्यात्' भवेत् 'अश्वः' तुरङ्गमः 'जवेन' वेगेन 'प्रवरः' प्रधानः 'एवम्' इत्युपनये तत ईदृशो भवति ॥३४८॥ है बहुश्रुतः, जिनधर्मप्रपन्ना हि तिनः काम्बोजा इवाश्वेषु जातिजवादिभिर्गुणैरन्यधार्मिकापेक्षया श्रुतशीलादिभिर्वरा
एव, अयं त्वाकीर्णकन्थकाश्ववत् तेष्वपि प्रवर इति सूत्रार्थः॥ १६॥ किञ्च
Sain Education International
For Privale & Personal use only
www.jainelibrary.org