________________
उत्तराध्य.
द्रुमपत्रक
मध्ययनं.
बृहद्वृत्तिः ॥३४॥
वस्ख, संयममिति शेषः, 'गाम'त्ति सुपो लोपात् ग्रामे 'गतः' स्थितो नगरे वा, उपलक्षणत्वादरण्यादिषु वा, किमुक्तं भवति ?-सर्वस्मिन्ननभिष्वङ्गवान् , सम्यग यतः-पापस्थानेभ्य उपरतः संयतः, शाम्यन्त्यस्यां सर्वदुरितानीति, शान्तिः-निर्वाणं तस्या मार्गः-पन्थाः, यद्वा शान्तिः-उपशमः सैव मुक्तिहेतुतया मार्गः शान्तिमार्गो, दशविधधर्मो-४ पलक्षणं शान्तिग्रहणं, चशब्दो भिन्नक्रमः, ततो बृहयेश्व-भव्यजनप्ररूपणया वृद्धिं नयेः, ततः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ इत्थं भगवदभिहितमिदमाकर्ण्य गौतमो यत् कृतवांस्तदाह
बुद्धस्स निसम्म भासियं, सुकहियमपदोवसोहियं ।
रागं दोसं च छिदिया, सिद्धिगई गए गोयमे ॥ ३७॥ तिमि ॥ ___ व्याख्या-'बुद्धस्य' केवलालोकावलोकितसमस्तवस्तुतत्त्वस्य प्रक्रमाच्छ्रीमन्महावीरस्य 'निशम्य' आकर्ण्य 'भाषितम्' उक्तं, सुष्ठ-शोभनेन नयानुगतत्वादिना प्रकारेण कथितं-प्रवन्धेन प्रतिपादितं सुकथितम् , अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं-जातशोभमर्थपदोपशोभितं 'राग' विषयाद्यभिषङ्ग 'द्वेषम्' अपकारिण्यप्रीतिलक्षणं 'चः' समुच्चये 'छित्त्वा' अपनीय 'सिद्धिगति' मुक्तितिं गतः' प्राप्तः 'गौतमः' इन्द्रभूतिनामा भग- वत्प्रथमगणधर इति सूत्रार्थः ॥ इतिः' परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत्, इत्युक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववदिति श्रीशान्त्याचार्यविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां दशममध्ययनं समाप्तं ॥
॥३४॥
Jan Education
Emas
For Private & Personal use only
wrwww.jainerbrary.org