________________
Jain Education
तए 'त्ति गन्तुम्, अतश्च समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ अथापि स्यात् - मम पारप्राप्तियोग्यतैव न | समस्ति, अत आह-अथवा शेषशिष्यापेक्षया किमस्याप्रमादस्य फलम् ? यत्पुनः पुनरयमुपदिश्यते इत्याहअकलेवरसेणिमूसिया, सिद्धिं गोयम ! लोयं (य) गच्छसि । खेमं च सिवं अणुत्तरं, समयं० ॥ ३५ ॥ व्याख्या—कलेवरं शरीरम् अविद्यमानं कडेवरमेषामकडेवराः - सिद्धास्तेषां श्रेणिरिव श्रेणिर्ययोत्तरोत्तरशुभपरिणामप्राप्तिरूपया ते सिद्धिपदमारोहन्ति (तां), क्षपक श्रेणिमित्यर्थः । यद्वा कडेवराणि - एकेन्द्रियशरीराणि तन्मयत्वेन तेषां | श्रेणिः कडेवरश्रेणिः- वंशादिविरचिता प्रासादादिष्वारोहणहेतुः तथा च या न सा अकडेवरश्रेणिः - अनन्तरोक्तरूपैव | ताम् 'उस्सिय'त्ति उत्सृतां, गमिष्यसीति सम्बन्धः, यद्वा 'उस्सिय'त्ति उच्छ्रित्येवोच्छ्रित्य - उत्तरोत्तरसंयमस्थानावाध्या | तामुच्छ्रितामिव कृत्वा 'सिद्धिम्' इति सिद्धिनामानं 'गोयम ! लोयं गच्छसि' त्ति प्राग्वलोकं गमिष्यसि, संशयव्यव|च्छेद फलत्वाच्चास्य गमिष्यस्येव, 'क्षेमं' परचक्राद्युपद्रवरहितं 'चः' समुच्चये भिन्नक्रमश्च, 'शिवमनुत्तरं' च तत्र शिवम| शेषदुरितोपशमेन अनुत्तरं नास्योत्तरमन्यत् प्रधानमस्तीत्यनुत्तरं, सर्वोत्कृष्टमित्यर्थः यतश्चैवं ततः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३६ ॥ सम्प्रति निगमयन्नुपदेश सर्वस्वमाह -
onal
बुद्धे परिणिए चरे, गाम गए नगरे व संजए। संतिमग्गं च वूहए, समयं० ॥ ३६ ॥ व्याख्या–‘बुद्धः' अवगतहेयादिविभागः 'परिनिर्वृतः' कषायाभ्युपशमतः समन्तात् शीतीभूतः 'चरेः' आसे
For Private & Personal Use Only
996% 94
inelibrary.org