SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. दुमपत्रक बृहद्वृत्तिः मध्ययन. ॥३३८॥ मजत्वाच, तथोपदेशाधिकारादुपदेशस्य च श्रोत्रग्राह्यत्वात् । तथा च 'सर्वबल मिति सर्वेषा-करचरणाद्यवयवानां ४ खखव्यापारसामर्थ्य, यद्वा सर्वेषां-मनोवाकायानां ध्यानाध्ययनचक्रमणादिचेष्टाविषया शक्तिरिति सूत्रषट्रकार्थः ॥ जरातः शरीराशक्तिरुक्ता, सम्प्रति रोगतस्तामाह अरई गंडं विसईया, आयंका विविहा फुसंतिते । विहडइ विद्धंसह ते सरीरयं, समय० ॥ २७॥ व्याख्या-'अरतिः' वातादिजनितश्चित्तोद्वेगः 'गण्डं गड, विध्यतीव शरीरं सूचिभिरिति विसूचिका-अजीविशेषः, आङिति सर्वात्मप्रदेशाभिव्याच्या तङ्कयन्ति-कृच्छजीवितमात्मानं कुर्वन्तीत्यातङ्काः-सद्योघातिनो रोगविशेषाः 'विविधाः' अनेकप्रकाराः 'स्पृशन्ति' परामृशन्ति 'ते' तव, शरीरकमिति गम्यते, ततश्च 'विपतति' विशेषेण बलापचयादपैति 'विध्वस्यते' जीवविप्रमुक्तं च विशेषेणाधःपतति ते शरीरकम् , अतः समयमपि गौतम! मा प्रमादीः, सर्वत्र च वर्तमाननिर्देशः प्राग्वत् । केशपाण्डुरत्वादिकं यद्यपि गौतमे न सम्भवति तथापि तन्निश्रया शेषशिष्यप्रतिबोधनार्थत्वाददुष्टमिति सूत्रार्थः ॥ यथा चाप्रमादो विधेयस्तथा चाह| बुञ्छिद सिणेहमपणो, कुमुयं सारइयं व पाणियं । से सव्वसिणेहवजिए, समयं०॥२८॥ व्याख्या-वोच्छिंद'त्ति विविधैः प्रकारैरुतू-प्राबल्येन छिन्द्धि-अपनय व्युच्छिन्द्धि, कम् ?-'स्नेहम्' अभिष्वङ्गं, कस्य सम्बन्धिनम् ?-आत्मनः, किमिव ?-'कुमुदमिव' चन्द्रोद्योतविकाश्युत्पलमिव 'सारइयं वत्ति सूत्रत्वाच्छरदि भवं| ॥३३८॥ Jain Education International For Private & Personal use only ww.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy