________________
CREAK
उत्तराध्य. प्रक्रमात् सुब्व्यत्ययाचात्मप्रदेशेषु, आत्मप्रदेशो ककस्तत्प्रदेशैरनन्तानन्तरावेष्टितः संवेष्टितः, तथा च वृद्धव्याख्या
अकामइदाणि पदेसग्गं-अणंताणंता आउगकम्मपोग्गला जेहिं एगमेगो जीवपएसो आवेढिय परिवेढितो, इति गाथार्थः बृहद्वृत्तिः ॥ २२६ ॥ सम्प्रति कति नियन्ते एकसमयेनेतिद्वारमाह
मरणाध्य. ॥२३७॥ दुन्नि व तिन्नि व चत्तारि पंच मरणाइ अवीइमरणंमि। कइ मरइ एगसमयंसि विभासावित्थरं जाणे॥२२७॥ &
सवे भवत्थजीवा मरंति आवीइ सया मरणं । ओहिं च आइअंतिय दुन्निवि एयाइ भयणाए ॥ २२८ ॥
ओहिं च आइअंतिअ बालं तह पंडिअंच मीसं च। छउमं केवलिमरणं अन्नुन्नेणं विरुज्झंति ॥ २२९ ॥ ६. व्याख्या-द्वे वा त्रीणि वा, वाशब्दस्योत्तरत्रानुवृत्तेः चत्वारि वा पञ्च वा मरणानि वक्ष्यमाणविवक्षातः प्रक्रमा-2
दकस्मिन् समये सम्भवन्ति, आवीचिमरणे सतीति शपः, अनेन चास्य सततावस्थितत्वमेतदविवक्षया च तद्व्यादिभेदपरिकल्पनेत्याह, कति म्रियन्त एक समये ? इति चतुर्थद्वारस्य विशेषेण भाषणं विभाषणं विभाषा-व्याख्या विविधवा प्रकारेर्भाषणं विभाषा-भेदाभिधानं तया विस्तरः-प्रपञ्चस्तं विस्तरं जानीहि जानीयाद्वा, निगमनमेतत् , प्रस्तुतमेवार्थ प्रकटयितुमाह-'सर्वे' निरवशेषाः, तत् किं मुक्तिभाजोऽपीत्याह-'भवस्थजीवाः' भवन्त्यस्मिन् कर्म-||॥२३७॥
१ इदानी प्रदेशाग्रम्-अनन्तानन्ता आयुःकर्मपुद्गला यैरेकैको जीवप्रदेश आवेष्टित: परिवेष्टितः
ERROREOG
Jain Educatio
n
al
For Privale & Personal use only
www.jainelibrary.org