SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Jain Educatio सोहिं लद्धीहिं सधेऽवि परीसहे पराजित्ता । सवेऽवि य तित्थवरा पातोवगया उसिद्धिगया || २ || अवसेसा अणगारा तीयपडुप्पण्णऽणागया सधे । केती पातोवगया पच्चक्खाणिंगिणिं केती ॥ ३ ॥” इति कृतं प्रसङ्गेनेति गाथार्थः ॥ २२५ ॥ इत्थं प्रतिद्वारगाथाद्वयवर्णनात् मूलद्वारगाथायां मरणविभक्तिप्ररूपणाद्वारमनुवर्षिणतम्, अधुनाऽनुभावप्रदेशाग्रद्वारद्वयमाह - सोवक्कमो अ निरुवकमो अ दुविहोऽणुभावमरणमि । आउगकम्मपएसृग्गणंतणंता एसेहिं ॥ २२६ ॥ व्याख्या - सहोपक्रमेण - अपवर्तन करणाख्येन वर्तत इति सोपक्रमश्च निर्गत उपक्रमान्निरुपक्रमश्च द्विविधो, द्वैविध्यं चोक्तभेदेनैव, कोऽसौ ? - अनुभाव - अनुभागः, क ? - 'मरणे' इत्यर्थात् मरणविषयायुषि तत्र हि सप्तभिरष्टभि - र्वाऽऽकर्षैर्गवामिव मरुषु जलगण्डूषग्रहणरूपैर्यत्पुद्गलोपादानं तदनुभागोऽतिदृढ इत्यपवर्तयितुमशक्यतया निरुपक्रममुच्यते, यत्तु पभिः पञ्चभिश्चतुर्भिर्वा आगृहीतं - दलिकं तदपवर्तन करणेनोपक्रम्यते इति सोपक्रमं न चैतदुभयमप्यायुः क्षयात्मनि मरणे सम्भवति, तथा एति याति च इत्यायुस्तन्निबन्धनं कर्म्म आयुः कर्म तस्य विभक्तुमशक्यतया प्रकृष्टा देशाः प्रदेशास्तेषामग्रं - परिमाणमायुः कर्म्मप्रदेशाग्रम्, अनन्तानन्ताः - अनन्तानन्तसङ्ख्या परिमिता मरणप्रक्र| मेऽप्यर्थादायुः पुद्गलास्तद्विषयत्वाच्च मरणस्यैवमुपन्यासः, किमेतावन्तः कृत्स्नेऽप्यात्मनि ?, अत आह— 'पएसेहिं' ति १ सर्वाभिः लब्धिभिः (युताः ) सर्वानपि परीषहान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगतास्तु सिद्धिं गताः ||२|| | अवशेषा अनगारा अतीतप्रत्युत्पन्नागताः सर्वे । केचित्पादपोपगताः प्रत्याख्यानेङ्गिन्यौ केचित् ॥ ३ ॥ For Private & Personal Use Only Jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy