________________
AX
अथ द्रुमपत्रकं दशममध्ययनम् ।
द्रुमपत्रकउत्तराध्य. ॥ व्याख्यातं नमिप्रव्रज्याख्यं नवममध्ययनम् , अधुना दशममध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-इहा
मध्ययनं. बृहद्वृत्तिः
नन्तराध्ययने धर्मचरणं प्रति निष्कम्पत्वमुक्तं, तचानुशासनादेव प्रायो भवति, न च तदुपमा विना स्पष्टमिति प्रथमतः ॥३२॥
है उपमाद्वारेणानुशासनाभिधायकमिदमध्ययनम् , अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयमुपदश्यते, यावन्नामनिष्पन्ननिक्षेपे द्रुमपत्रकमिति द्विपदं नाम, अतो द्रुमस्य पत्रस्य च निक्षेपमाह
निक्खेवो उ दुमंमि चउबिहो० ॥ २८० ॥ जाणग० ॥ २८१ ॥ दुमयाउनामगोयं वेयंतो भावओ दुमो होइ । एमेव य पत्तस्सवि निक्खेवो चउविहो होइ ॥ २८२ ॥|* | व्याख्या-'निक्षेपः' न्यासः 'तुः' पूरणे 'द्रुमे' द्रुमविषयः 'चतुर्विधः' नामादिः, द्विविधो भवति द्रव्ये आगमतो है नोआगमतश्च, स त्रिविधः-ज्ञशरीरभव्यशरीरद्रुमस्तद्यतिरिक्तश्च, स पुनस्त्रिविधः-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, हुमायुर्नामगोत्रं वेदयन् भावतो द्रुमो भवति, एवमेव च पत्रस्यापि चतुर्विधो भवति निक्षेप इति है गाथात्रयाक्षरार्थः ॥ भावार्थस्तु पूर्ववत्, अन्वर्थनामतामस्यादर्शयन्नाह
दुमपत्तेणोवम्मं अहाठिईए उवक्कमेणं च । इत्थ कयं आइंमी तो तंदुमपत्तमज्झयणं ॥ २८३ ॥
॥३२०॥
RECAUSAR
Jain Education International
For Privale & Personal use only
www.jainelibrary.org