SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ व्याख्या-द्रुमो-वृक्षः तस्य पर्ण-पत्रं तेनौपम्यम्-उपमा, प्रक्रमादायुषः, केन पुनर्गुणेनौपम्यमित्याह-'यथा-४ |स्थित्या' खकालपरिपाकतः पातरूपया, तथा उपक्रमण-दीघेकालभाविन्याः स्थितेः खल्पकालताऽऽपादनमुपक्रमः, है कोऽर्थः ?-पाकादारत एव वातादिनाऽवस्थितिविनाशनं, तेन चात्राध्ययने 'कृतं' विहितम् 'आदौ' प्रथमं यस्मात् ततः द्रुमपत्रमित्यध्ययनमिदम् , उच्यते इति शेषः इति गाथार्थः ॥ यथा चास्य समुत्थानं तथा दर्शयंस्त्रयोविंशतिसङ्ख्यं गाथाकदम्बकमाहमगहापुरनयराओ वीरेण विसजणं तु सीसाणं । सालमहासालाणं पिटीचंपं च आगमणं ॥ २८४ ॥ पवजा गागिलिस्स य नाणस्स य उप्पया उ तिण्हंपि। आगमणं चंपपुरि वीरस्स अवंदणं तेसिं ॥२८५॥ चंपाइ पुण्णभदंमि चेइए नायओ पहिअकित्ती । आमंतेउं समणे कहेइ भयवं महावीरो ॥ २८६ ॥ अट्टविहकम्ममहणस्स तस्स पगईविसुद्धलेसस्स । अट्टावए नगवरे निसीहिए निटिअट्टस्स ॥ २८७ ॥ उसभस्स भरहपिउणो तेलुक्कपयासनिग्गयजसस्स । जो आरोढुं वंदइ चरिमसरीरो अ सो साह २८८४ ६ साहुं संवासेइ अ असाहुं न किर संवसावेई । अह सिद्धपचओ सो पासे वेअड्डसिहरस्स ॥ २८९ ॥ चरिमसरीरो साहू आरुहइ नगवरं न अन्नोति । एयं तु उदाहरणं कासीअ तहिं जिणवरिंदो ॥२९०॥ Jain Educationalis For Private & Personal use only
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy