________________
उत्तराध्य.
बृहद्वृत्तिः
॥३१२॥
न संशयितस्तथापि किमिहैव गृहं न कुरुषे ? अत आह— 'यत्रैव' विवक्षितप्रदेशे 'गन्तुं' यातुम् 'इच्छेत्' अभिलषेत् | 'तत्थ'त्ति व्यवच्छेदफलत्वाद्वाक्यस्य तत्रैव - जिगमिषितप्रदेशे 'कुर्वीत' विदधीत स्वस्य - आत्मन आश्रयो - वेश्म खाश्रयस्तं यद्वा शाश्वतं नित्यं, प्रक्रमाद्गृहमेव, ततोऽयमर्थः - इदं तावदिहावस्थानं मार्गावस्थानप्रायमेव, यत्र तु | जिगमिषितमस्माभिस्तत् मुक्तिपदं, तदाश्रयविधाने च प्रवृत्ता एव वयं ततस्तत्करणे प्रवृत्तत्वात्कथं प्रेक्षावत्त्वक्षतिः ?, | तथा च यः प्रेक्षावानित्याद्यपि तत्त्वतः सिद्धसाधनतयैवावस्थितमिति सूत्रार्थः ॥ ततः पुनरपि 'एय' ( २७ ) सूत्रं प्राग्वत् । -
आमोसे लोमहारे य, गंठिभेए य तक्करे । नगरस्स खेमं काऊणं, ततो गच्छसि खत्तिया ! ॥ २८ ॥ व्याख्या - आ - समन्तात् मुष्णन्ति - स्तैन्यं कुर्वन्तीत्यामोषास्तान्, लोमानि - रोमाणि हरन्ति - अपनयन्ति प्राणिनां ये ते लोमहाराः, किमुक्तं भवति ? - अतिनिस्त्रिंशतया आत्मविघाताशङ्कया च प्राणान् विहत्यैव ततः सर्वस्वमपह - रन्ति, तथा च वृद्धाः - लोमहाराः प्राणहारा इति, तांश्च, ग्रन्थि - द्रव्यसम्बन्धिनं भिन्दन्ति - घुघुरकद्विकर्तिकादिना | विदारयन्तीति ग्रन्थिभेदास्तान्, चशब्दो भिन्नक्रमः, ततस्तदेव कुर्वन्तीति तस्कराः – सर्वकालं चौर्यकारिणस्तांच, यत आहुर्वैयाकरणाः - ' तद्वृहतोः करपत्योश्चौरदेवतयोः सुद्द तलोपश्च' ( ६-१-१५७ वार्त्तिके ) इह चोत्साद्येति गम्यते 'प्रविश्य पिण्डी' मित्युक्तौ भक्षयेतिवत्, यद्वा सप्तम्येवेयं बह्वर्थे चैकवचनं, ततश्चामोषादिपूपताप
Jain Educationational
For Private & Personal Use Only
नमित्र
ज्याध्य. ९
॥३१२॥
ainelibrary.org