________________
उत्तराध्य.
बृद्धृत्तिः
॥३१॥
बन्धिकोपोपरोधितया 'प्राकारं' शालं, कृत्वेति सम्बन्धः, उपलक्षणं चैषां मानादिनिरोधिनां मार्दवादीनां, तिसृभिः- नमिप्रनअट्टालकोचूलकशतघ्नीसंस्थानीयाभिर्मनोगुप्त्यादिभिर्गुप्तिभिः गुप्तं त्रिगुप्तं, मयूरव्यंसकादित्वात् समासः, प्राकारस्य वि-12
ज्याध्य.९ शेषणं, अत एव दुःखेन प्रधृष्यते-परैरभिभूयत इति दुष्प्रधर्षः स एव दुष्प्रधर्षकस्तं, पठन्ति च-खंतिं निउणं पागारं |तिगुत्तिदुप्पधंसयंति, स्पष्टं । इत्थं यदुक्तं 'प्राकारादीन कारयित्वे ति तत्प्रतिवचनमुक्तं, सम्प्रति तु प्राकाराहालकेववश्यं योद्धव्यं, तच्च सत्सु प्रहरणादिषु प्रतिविधेये च वैरिणि सम्भवत्यत आह-'धनुः' कोदण्डं 'पराक्रम' जीववीर्योल्लासरूपमुत्साहं कृत्वा 'जीवां च' प्रत्यञ्चां च र्याम्' यांसमितिमुपलक्षणत्वाच्छेषसमितीश्च 'सदा' सर्वकालं, तद्विरहितस्य जीववीर्यस्याप्यकिञ्चित्करत्वात् , 'धृतिं च धर्माभिरतिरूपां 'केतनं' शृङ्गमयधनुर्मध्ये काष्ठमयमुष्टिका|त्मकं, ननु तदुपरि वायुना निवध्यते इदं तु केन बन्धनीयमित्याह-'सत्येन' मनःसत्यादिना 'पलिमंथए'त्ति बन्नीयात्, ततः किमित्याह-'तपः' पडूविधमान्तरं परिगृह्यते, तदेव कर्म प्रत्यभिभेदितया 'नाराचः' अयोमयो बाणस्तद्युक्तेन प्रक्रमात् धनुषा, भित्त्वा' विदार्य कर्म-ज्ञानावरणादि कञ्चक इब कर्मकञ्चकस्तं, इह कर्मकचकग्रहणेनैवात्मैवोद्धतो वैरीत्युक्तं ।
भवति, वक्ष्यति च-"अप्पा मित्तममित्तं च, दुप्पडियसुपट्टियन्ति, कर्मणस्तु कञ्चकत्वं तद्गतमिथ्यात्वादिप्रकृत्युदयव- ॥३११॥ हार्तिनः श्रद्धानगरमुपरुन्धत आत्मनो दुर्निवारत्वात् , 'मुनिः' प्राग्वत् , कर्मभेदे जेयस्य जितत्वात् विगतः सङ्ग्रामो यस्य
यस्माद्वेति विगतसङ्ग्रामः-उपरतायाधनः सन् , भवन्त्यस्मिन् शारीरमानसानि दुःखानीति भवः-संसारस्तस्मात् परिमु
Sain Education International
For Privale & Personal use only
M
ainelibrary.org