SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ व्याख्या-प्रकर्षेण मर्यादया च कुर्वन्ति तमिति प्राकारस्तं-धूलीष्टकादिविरचितं 'कारयित्वा' विधाप्य 'गोपुराहालकानि च तत्र गोभिः पूर्यन्त इति गोपुराणि-प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटोपलक्षणम् , अट्टालकानिप्राकारकोष्ठकोपरिवर्तीनि आयोधनस्थानानि 'उस्सूलय'त्ति खातिका परबलपातार्थमुपरिच्छादितगर्ता वा 'सयग्धी य'त्ति शतं नन्तीति शतघ्यः, ताश्च यत्रविशेषरूपाः, 'ततः' एवं सकलं निराकुलीकृत्य 'गच्छसी ति तिब्यत्ययागच्छ, क्षतात्रायत इति क्षत्रियस्तत्सम्बोधनं हे क्षत्रिय !, हेतूपलक्षणं चेदं, स चायं-यः क्षत्रियः स पुररक्षा प्रत्यवहितः, यथोदितोदयादिः, क्षत्रियश्च भवान् , शेषं प्राग्वदिति सूत्रार्थः ॥ ततः 'एयं' (१९) सूत्रं प्राग्वत् । सद्ध णगरि किचा, तवसंवरमग्गलं । खंतिं निउणपागारं, तिगुत्तं दुप्पधंसयं ॥ २० ॥ ध' परक्कम किच्चा, जीवं च ईरियं सदा । धिइं च केयणं किच्चा, सच्चेणं परिमंथए ॥२१॥ तवनारायजुत्तेणं, भेत्तूणं कम्मकंचुअं । मुणी विगयसंगामो, भवाओ परिमुच्चति ॥ २२ ॥ व्याख्या-'श्रद्धा' तत्त्वरुचिरूपामशेषगुणाधारतया 'नगरी पुरी 'कृत्वा' हृदि विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते, अर्गलाकपाटं तर्हि किमित्याह-तपः-अनशनादि बाह्यं तत्प्रधानः संवरः-आश्रवनिरोधलक्षणस्तपःसंवरस्तं, मिथ्यात्वादिदुष्टनिवारकत्वेन अर्गला-परिघस्तत्प्रधानं कपाटमप्यर्गलेत्युक्तं, ततोऽर्गलाम्-अर्गलाकपाटं कृत्वेति सम्बन्धः, प्राकारः क इत्याह-क्षांति' क्षमा निपुणमिव निपुणं-शत्रुरक्षणं प्रति श्रद्धाविरोध्यनन्तानु Jain Educational onal For Privale & Personal use only T rainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy