________________
उत्तराध्य.
नमिप्रव
बृहद्वृत्तिः
ज्याध्य.९
॥३१०॥
प्रागुक्तहेतोरसिद्धत्वमुक्तम्, तत्त्वतोज्ञानादिव्यतिरिक्तस्य सर्वस्याखकीयत्वादित्यादिचर्चः प्राग्वदिति सूत्रार्थः॥ ए च भावयितुमाह
चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । पियं न विजई किंचि, अप्पियंपि न विजइ ॥१५॥
बहं खु मुणिणो भई, अणगारस्स भिक्खुणो। सव्वतो विप्पमुक्कस्स, एगंतमणुपस्सओ॥१६॥ ___ व्याख्या-त्यक्ताः-परिहृताः पुत्राश्च-सुताः कलत्राणि च-दारा येन स तथा तस्य, अत एव 'निर्व्यापारस्य' परिहृतकृषिपाशुपाल्यादिक्रियस्य 'भिक्षोः' उक्तरूपस्य 'प्रियम्' इष्टं 'न विद्यते' नास्ति 'किञ्चिद्' अल्पमपि, 'अप्रियमपि अनिष्टमपि 'न विद्यते' नास्ति, प्रियाप्रियविभागास्तित्वे हि सति पुत्रकलत्रत्यागं न कुर्यादेव, तयोरेवातिप्रतिबन्धविषयत्वादिति भावः, एतेन यदुक्तं-नास्ति किञ्चनेति तत्समर्थितं, तत् खकीयत्वं हि पुत्राद्यत्यागतोऽभिप्वगतः स्यात स च निषिद्ध इति, एवमपि कथं सुखेन वसनं जीवनं वत्याह-'बहु' विपुलं 'खुः' अवधारणे, बहेव 'मुनेः' तपखिनः 'भद्रं' कल्याणं सुखं वा 'अनगारस्य' 'भिक्षोः' इति च प्राग्वत् , 'सर्वतः' बाह्यादभ्यन्तराच, यद्वाखजनात् परिजनाच 'विप्रमुक्तस्य' इति पूर्ववत्, 'एकान्तम्' 'एकोऽहमित्याधुक्तरूपैकत्वभावनात्मकम् 'अनुपश्यतः' |पर्यालोचयत इति सूत्रद्वयार्थः ॥ पुनरपि 'एय' सूत्रं प्राग्वत् (१७)
पागारं कारइत्ता णं, गोपुरहालगाणि य । उस्सूलए सयग्घी य, ततो गच्छसि खत्तिया !॥१८॥
॥३१॥
N
Jain Education
For Privale & Personal use only
annelibrary.org