________________
खप्नदर्शनम् , अभूदिति शेषः, कः?, यः 'अहिमंदर'त्ति अहिमन्दरयोः नागराजांचलराजयोः 'नंदिघोसे यत्ति' द्वाद-12 शतर्यसङ्घातो नन्दी तस्या घोषः, स च खामवलोकयतो जातः, तेन चासी प्रतिबोधितः इत्युपस्कारः । इह च मिथिलापतिनैमिरित्युक्ती मा भूत्तथाविधस्य तीर्थकरस्यापि नमः सम्भवाद्यामोह इति 'द्वौ नमी वैदेही' इत्यायुक्तं। तथा 'पुप्फुत्तरातोत्ति पुष्पोत्तरविमानाच्यवनं-भ्रंशनम्, एकसमयेनेति योज्यते, प्रव्रज्या च-निष्क्रमणं भवत्येकसमयेनैव, तथा प्रत्येकम्-एकैकं हेतुमाश्रित्य 'बुद्धाः' अवगततत्त्वाः प्रत्येकबुद्धाः, 'केवलिनः' उत्पन्नकेवलज्ञानाः, 'सिद्धिगताः' मुक्तिपदप्राप्ताः, त्रयाणामपि कर्मधारयः, एकसमयेनैवेति चतुर्णामपि समसमयसम्भवात् । तथा सेयं । सुजायंति श्वेतं वर्णतः सुजातं प्रथमत एवाहीनसमस्ताङ्गोपाङ्गतया,सुष्टु-शोभने विभक्ते-विभागेनावस्थिते शृङ्गेविषाणे यस्य स तथा तम् ,ऋद्धि-बलोपचयात्मिकाम् अनृद्धिः-तस्यैव बलापचयतस्तर्णकादिपरिभवरूपां 'समुपहिया ण' ति सम्यगुत्प्रेक्ष्येति-पर्यालोच्य पाठान्तरतः समुत्प्रेक्षमाणो' वा कलिङ्गराजोऽपीत्यत्रापिशब्द उत्तरापेक्षया समुच्चये। तथा 'इन्द्रकेतुम्' इन्द्रध्वजं 'प्रविलुप्यमान' मिति जनैः खखवस्त्रालङ्कारादिग्रहणतः इतश्चेतश्च विक्षिप्यमाणं । तथा 'पूरावरेयं त्ति पूरः-पूर्णता अवरेको-रिक्तताऽनयोः समाहारे पूरावरेकं । तथा 'समञ्जरीपल्लवपुप्फचित्तं' सह मञ्जरीभिः-प्रतीताभिः पल्लवैश्च-किशलयर्यानि पुष्पाणि-कुसुमानि तैश्चित्र:-कर्बुरः मञ्जरीपल्लवपुष्पचित्रस्तं, यद्वा सहमअरीपल्लवपुष्पैर्वर्तते यः स तथा चित्र-आश्चर्योऽनयोर्विशेषणसमासः, 'समिक्ख'त्ति आर्षत्वात् समीक्षते पर्यालोचयति,
Jain Education
For Privale & Personal use only
M
inelibrary.org