________________
उत्तराध्य.
बृहद्वृत्तिः
॥३०४ ॥
मुंहं कथं । तस्स किर करकंडुस्स आबालत्तणा सा कंडू अत्थि चेव, तेण कंड्यगं गहाय मसिणं कण्णो कंडूइतो, तं तेण एत्थ संगोवियं तं दुम्मुहो पेच्छइ, सो भइ - 'जया रज्जं०' सिलोगो, जाव करकंडू पडिवयणं न देति ताव |णमी वयणसमकं इमं भणइ - 'जया ते पेतिते रज्जे० ' सिलोगो, किं तुमं एयस्स आउत्तगोत्ति भणति, ताहे गंधारो | भणति - 'जया सवं परिचज ० ' सिलोगो, ताहे करकंडू भणति - 'मोक्खमग्गपवण्णाणं ० ' सिलोगो "रूसऊ वा परो मा वा विसं वा परियत्तउ । भासियवा हिया भासा, सपक्खगुणकारिया ॥ १॥" इत्येष सम्प्रदायः । एष एव च गाथाकदम्बकभावार्थः, अक्षरार्थस्तु स्पष्ट एव, नवरं मिथिला नाम नगरी, तस्याः पतिः - खामी मिथिलापतिस्तस्य, अनेना| न्येषामपि तत्पतीनां सम्भवात् तद्व्यवच्छेदमाह, 'नमः' नमिनाम्नः, 'छम्मासायंकविज्जपडिसेहो' त्ति षण्मासानातको - दाहज्वरात्मको रोगः षण्मासातङ्कः तत्र वैद्यैः - भिषग्भिः प्रतिषेधो - निराकरणम्, अचिकित्स्योऽयमित्यभि| धानरूपः षण्मासातङ्कवैद्यप्रतिषेधः, 'कत्तिय'त्ति कार्तिकमासे 'सुविणगदंसणंति' स्वम एव स्वप्नकस्तस्मिन् दर्शनं
१ मुखं कृतं । तस्य किल करकण्डोः आबाल्यात् सा कण्डूरस्ति चैव तेन कण्डूयनं गृहीत्वा मसृणं कर्णौ कण्डूयितौ, तत्तेनैकत्र संगोपितं, तद्दुर्मुखः पश्यति, स भणति – यदा राज्यं० श्लोकः, यावत्करकण्डूः प्रतिवचनं न ददाति तावत् नमिर्वचनसममिदं भणति - यदा ते पैतृके राज्ये ० श्लोकः, किं त्वमेतस्यावर्त्तक इति भणति, तदा गान्धारो भणति - यदा सर्व परित्यज्य ० श्लोकः, तदा करकण्डूर्भणति - 'मोक्षमार्गप्रपन्नानां' श्लोकः । रुष्यतु वा परो मा वा विषं वा पर्यत्तु । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी ( का ) ॥ १ ॥
Jain Education International
For Private & Personal Use Only
| नमिप्रत्र
ज्याध्य. ९
1120811
www.jainelibrary.org