________________
SACASCRACESCOMSACARROTOCHRAM
मंदरो जिणमहिमाइसु आगएण दिट्टपुत्वोत्ति संबुद्धो पचतितो 'बहुयाण-' सिलोगो ३॥ इओ य गंधारजणविस|एसु पुरिसपुरं णाम नयरं, तत्थ णग्गती राया, सो य अन्नया अणुजत्तं णिग्गतो पेच्छइ-चूयं कुसुमियं, तेणेगा मंजरी गहिया, एवं खंधावारेणं लयंतेणं कद्वावसेसो कतो, पडिनियत्तो पुच्छति-कहिं सो चूयरुक्खो?, अमच्चेण | अक्खातो एसोत्ति, तो किह कहाणि कतो?, भणति-तुब्भेहिं एका मंजरी गहिया, पच्छा सवेणवि जण गहिया, सो चिंतेइ-एवं रजसिरित्ति, जाव रिद्धी ताव सोहति, अलाहि 'जो चूय०' गाहा, सोऽवि विहरति ४॥ चत्तारिवि |विहरमाणा खिइपतिट्ठिए णयरे चाउद्दार देउलं, पुवेण करकंडू पविट्ठो, दुम्मुहो दक्खिणेण, किह साहुस्स अन्नामुहो
अच्छामित्ति तेण वाणमंतरेण दक्खिणपासेवि मुहं कयं, नमी अवरेण, तओऽवि मुहं कयं, गंधारो उत्तरेण, तओऽवि । १ मन्दरो जिनमहिमादिष्वागतेन दृष्टपूर्व इति संबुद्धः प्रव्रजितः 'बहूनां० श्लोकः ३ ॥ इतश्च गान्धारजनविषयेषु पुरुषपुरं नाम नगरं, तत्र नग्गती राजा, स चान्यदाऽनुयात्रं निर्गतः पश्यति-चूतं कुसुमितं, तेनैका मञ्जरी गृहीता, एवं स्कन्धावारेणाददानेन काष्ठावशेषः कृतः, प्रतिनिवृत्तः पृच्छति-क स चूतवृक्षः ?, अमात्येनाख्यात एष इति, तदा कथं काष्टीकृतः ?, भणति-युष्माभिरेका मजरी गृहीता, पश्चात्सवेणापि जनेन गृहीता, स चिन्तयति-एवं राज्यश्रीरिति, यावदृद्धिस्तावच्छोभते, अलम् 'यश्चत०' गाथा, सोऽपि विहरति ४॥ चत्वारोऽपि | विहरन्तः क्षितिप्रतिष्ठिते नगरे चतुर्दार देवकुलं, पूर्वेण करकण्डूः प्रविष्टः, दुर्मुखो दक्षिणेन, कथं साधोः पराङ्मुखस्तिष्ठामीति तेन व्यन्तरेण दक्षिणपार्श्वेऽपि मुखं कृतं, नमिरपरेण, ततोऽपि मुखं कृतं, गान्धार उत्तरेण, ततोऽपि
Jain Education
a
l
For Privale & Personal use only
O
nelibrary.org