SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ नमिपत्र ज्याध्य.९ उत्तराध्य. इओ य विदेहे जणवए महिलाए य णयरीए णमी राया, तस्स दाहो जातो, देवी चंदणं घसति, बलियाणि खलख लिंति, सो भणति-कण्णाघातो होइ, देवीए एक्ककं अवणेतीए सवाणि अवणीयाणि, एकिकं ठियं, तं राया पुच्छइ बृहद्वृत्तिः -ताणि वलयाणि न खलखलिंति ?, सा भणति-अवणीयाणि, सो तेण दुक्खेण अब्भाहतो परलोगाभिमुहो चिंतेति॥३०३॥ बहुयाणं दोसो ण एगस्स, जइ य एयातो रोगाओ मुच्चामि तो पचयामि, तया य कत्तियपुण्णिमा वट्टति, एवं सो चिंतितो पासुत्तो, पभायाए श्यणीए सुमिणए पासति-सेयं नागरायं मंदरोवरि च अत्ताणमारूढं, णंदिघोसतूरेण य है विबोहितो हतहो चिंतेइ-अहो पहाणो सुविणो दिट्ठोत्ति, पुणो चिंतइ-कहिं मया एवंगुणजातितो पवतो दिट्ठपुरोत्ति चिंतयंतेण जाती संभरिया, पुवं माणुसभवे सामण्णं काऊण पुप्फुत्तरे विमाणे उववण्णो आसि, तत्थ देवत्ते १ इतश्च विदेहे जनपदे मिथिलायां च नगर्या नमी राजा, तस्य च दाहो जातः, देवी चन्दनं घर्षति, वलयानि शब्दं कुर्वन्ति, स भणति-कर्णाघातो भवति, देव्यैकैकमपनयन्त्या सर्वाण्यपनीतानि, एकैकं स्थितं, तां राजा पृच्छति–तानि वलयानि न खटत्कुर्वन्ति ?, सा भणति-अपनीतानि, स तेन दुःखेनाभ्याहतः परलोकाभिमुखश्चिन्तयति-बहूनां दोषो नैकस्य, यदि चैतस्माद्रोगान्मुच्ये तदा प्रव्रजामि, तदा च कार्तिकपूर्णिमा वर्त्तते, एवं स चिन्तयन् प्रसुप्तः, प्रभातायां रजन्यां स्वप्ने पश्यति-श्वेतं नागराज मन्दरस्योपरि चात्मानमारूढं, नन्दीघोषतूर्येण च विबोधितो हृष्टतुष्टश्चिन्तयति-अहो प्रधानः स्वप्नो दृष्ट इति, पुनश्चिन्तयति-क मयैवंगुणजातीयः पर्वतो दृष्टपूर्व इति है चिन्तयता जातिः स्मृता, पूर्व मनुष्यभवे श्रामण्यं कृत्वा पुष्पोत्तरे विमान उत्पन्न आसं, तत्र देवत्वे ॥३०३॥ JainEducation For Private & Personal use only Thainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy