SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अणेगाणि तस्स गोउलगाणि जायाणि जाव सरयकालेण एगं गोवच्छयं घोरगत्तं सेयं तं पेच्छइ, भणति य- एयस्स मांयरं मा दुहेज्जाहि, जया वद्धितो हुज्जा तया अण्णाणं गावीणं दुद्धं पाएजाह, ते गोवा परिसुणंति, सो उच्चत्तविसाणो खद्धवसभो जातो, राया पेच्छति, सो जुद्धिकओ जातो, पुणो कालेण राया आगतो पेच्छति - महाकायं जुण्णं वसभं, पडएहिं परिघट्टयंतं, गोवे पुच्छइ - कहिं सो बसहोत्ति ?, तेहिं सो दाइतो, पेच्छंतओ विसायं गतो, अणिच्चयं चिंतितो संबुद्धो 'सेयं सुजायं ०' सुत्तं, 'गोइंगणस्स ० ' गाहा, 'पोराण ० ' गाथा १॥ इतो पंचालेसु जणवएस कंपिल्लपुरं नयरं, तत्थ दुम्मुहो राया, सो य इंदकेउं पासति लोगेण महिजंतं अणेगकुड भी सहस्सपडिमंडियाभिरामं, पुणो अ विलुत्तं पडियं च मुत्तपुरीसाण मज्झे, सोऽवि संबुद्धो पचतितो 'जो इंदकेउं सुयलंकियं तु' सोऽवि विहरति २ ॥ १ अनेकानि तस्य गोकुलानि जातानि यावच्छरत्काल एकं गोवत्सं घोरगात्रं श्वेतं तं प्रेक्षते, भणति च-- एतस्य मातरं मा धौक्षिष्ट, यदा वृद्धो भवेत् तदाऽन्यासां गवां दुग्धं पाययेत, ते गोपाः प्रतिशृण्वन्ति, स उच्चविषाणः समर्थवृषभो जातः, राजा पश्यति, स युद्ध एकको जातः, पुनः कालेन राजाऽऽगतः पश्यति — महाकायं जीर्ण वृषभं ह्रस्वमहिषीभिः परिघट्यमानं, गोपान् पृच्छति क स वृषभ इति ?, तैः स दर्शितः, पश्यन् विषादं गतः, अनित्यतां चिन्तयन् संबुद्धः 'श्वेतं सुजातं ०' सूत्रं 'गोष्ठाङ्गणस्य ० ' गाथा 'पुराण' गाथा १ ॥ इतः पाञ्चालेषु जनपदेषु काम्पील्यपुरं नगरं, तत्र दुर्मुखो राजा, स चेन्द्रकेतुं पश्यति लोकेन मह्यमानमनेकपताकासहस्रपरिमण्डिताभिरामं, पुनश्च विलुप्तं पतितं च मूत्रपुरीषयोर्मध्ये, सोऽपि संबुद्धः प्रव्रजितः 'य इन्द्रकेतुं स्वलङ्कृतं तु० ' सोऽपि विहरति २ ॥ Jain Educationational For Private & Personal Use Only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy