SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. नमिप्रन बृहद्वृत्तिः ज्याध्य.९ ॥३०२॥ जो ते रुचति, सो भणइ-मम चंपाए घरं, तो तहिं देहि, ताहे दधिवाहणस्स लेहेइ-देहि मम एगं गाम, अहं तुझं रुचइ गाम वा नगरं वा तं देमि, सो रुट्ठो दुट्टमायंगो अप्पाणं ण जाणइत्ति,जो ममं लेहं देइत्ति । दूएण पडिआगएण कहियं, करकंडू कुवितो, चंपा रोहिया, जुद्धं वट्टति, ताए संजईए सुयं, मा जणक्खओ होहितित्ति करकंडूं ओसारित्ता रहस्सं भिदियत्ति, एस तव पियत्ति, तेण ताणि अम्मापियरो पुच्छियाणि, तेहिं सब्भावो कहितो, माणेणं ण न ओसरइ, ताहे सा चंपंअइगया, रण्णो घरं अतीति,णाया पायपडियाओ दासीओ परुण्णातो, रायणावि सुयं, सोऽवि आगतो, वंदित्ता आसणं दाऊण तं गम्भं पुच्छति, सा भणइ-एसो जो एसणयरं रोहित्ता अच्छइ, तुहो णिग्गतो, मिलितो, दोवि रजाणि तस्स दाऊण दहिवाहणो पचतितो। करकंडू य महासासणो जातो, सो य किर गोउलप्पितो, १ यस्तुभ्यं रोचते, स भणति-मम चम्पायां गृहं, तत्तत्र देहि, तदा दधिवाहनाय लेखयति-देहि मह्यमेकं ग्रामम् , अहं तुभ्यं यद्रोचते ग्रामो वा नगरं वा तद्ददामि, स रुष्टो दुष्टमातङ्ग आत्मानं न जानातीति, यो मह्यं लेखं ददातीति । दूतेन प्रत्यागतेन कथितं, करकण्डूः कुपितः, चम्पा रुद्धा, युद्धं वर्तते, तया संयत्या श्रुतं, मा जनक्षयो भविष्यतीति करकण्डूमपसार्य रहस्यं भेदितवती-एष तव पितेति, तेन तौ मातापितरौ पृष्टौ, ताभ्यां सद्भावः कथितः, मानेन नापसरति, तदा सा चम्पामतिगता, राज्ञो गृहमेति, ज्ञाता पादपतिता दास्यः | प्ररुदिताः, राज्ञापि श्रुतं, सोऽप्यागतो, वन्दित्वाऽऽसनं दत्त्वा तं गर्भ पृच्छति, सा भणति-एष य एतन्नगरं रुद्धा तिष्ठति, तुष्टो निर्गतो, मीलितो, द्वे अपि राज्ये तस्मै दत्त्वा दधिवाहनः प्रबजितः । करकण्डूश्च महाशासनो जातः, स च किल गोकुलप्रियः ॥३०॥ Jain Education For Privale & Personal use only Belibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy