________________
PASKATASARAS
गोमं देजासि, पडिवण्णो सो, तेण धिज्जाइएण अन्ने धिज्जाइया गहिया-जहा एयं मारित्ता हरामो, तं तस्स पियाए। दासयं, ताणि तिन्निविणट्राणि जाव कंचणपुरं गयाणि । तत्थ राया मरइ अपुत्तो, आसो अहियासितो, तस्स बाहिं
सुयंतस्स मूलं आगओ, पयाहिणीकाऊण ठितो, जाव णायरा पिच्छंति लक्खणजुत्तं, जयजयसद्दो कतो, णंदीतरं आहयं, इमोवि जंभंतो उट्टिओ, वीसत्थो आसं विलग्गो, पवेसिज्जइ, मायंगो त्ति धिजाइगा ण देंति पवेसं, ताहे तेण दंडरयणं गहियं, तंजलिउमारद्धं, ते भीया ठिया, ताहे तेण वाडहाणगा हरिएसा धिज्जाइया कया, उक्तं च-"दधिवाहनपुत्रेण, राज्ञा तु करकण्डना।वाटहानकवास्तव्याश्चण्डाला ब्राह्मणीकृताः॥१॥" तस्स य घरनामं अवकिन्नगोत्ति, पच्छा से तं चेव चेडगकयणामं पतिढ़ियं करकंडुत्ति । तहिं सो धिजातितो आगतो, देहि मम गाम, भणति-18
१ ग्राममदास्यः, प्रतिपन्नः सः, तेन धिग्जातीयेन अन्ये धिग्जातीयाः स्वपक्षीकृताः-यथैनं मारयित्वा हरामः, तत्तस्य पित्रा श्रुतं, ते त्रयोऽपि नष्टा यावत्काञ्चनपुरं गताः । तत्र राजा मृतः अपुत्रः, अश्वोऽधिवासितः, तस्य बहिःसुप्तस्य मूलमागतः, प्रदक्षिणीकृत्य स्थितः यावन्नागराः प्रेक्षन्ते लक्षणयुक्तं, जयजयशब्दः कृतः, नन्दीतूर्यमाहतम् , अयमपि जृम्भमाण उत्थितः, विश्वस्तोऽश्वं विलग्नः, प्रवेश्यते, मातङ्ग इति धिग्जातीया न ददति प्रवेशं, तदा तेन दण्डरनं गृहीतं, तज्ज्वलितुमारब्धं, ते भीताः स्थिताः, तदा तेन वाटधानका हरिकेशा धिग्जातीयाः कृताः । तस्य च गृहनामावकीर्णक इति, पश्चात् तस्य तदेव चेटककृतं नाम प्रतिष्ठितं करकण्डूरिति । तत्र स धिग्जातीय आगतः, देहि मह्यं प्राम, भणति
Jain Education in
For Privale & Personal use only
ibrary.org