SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ - नमिप्रन ज्याध्य.९ उत्तराध्य. रक्खंति, तत्थ दो संजया तं मसाणं केणति कारणेन अतिगता, जाक एमस्थ वंसकुडंगे दंडगं पेच्छंति, तत्थ एगो बदलिदंडलक्खणं जाणति, सो भणति-जो एयं दंडगं गिण्हति सो राया होतित्ति, किंतु पडिच्छियवोत्ति जाव अन्नाणि चत्वारि अंगुलाणि वडति ताहे जोग्गोत्ति । तं तेणं मायंगचेडएणं सुयं, एक्केण धिजाइएण य, ताधे सो घिजाइयिगो ॥३०१॥18 अप्पसागारियं तस्स चउरंगुलं खणिऊण छिंदेइ, तेण य चेडएण दिट्ठो, सो उद्दालिओ, सो तेण धिजाइएण करणे दाणीतो भणइ-देहि दंडगं, सो भणइ-मम मसाणे, ण देमि, धिज्जाइओ भणिओ-अन्नं गिण्ह. सो णिच्ड। भणति य-एएण मम कजंति, सो दारगो न देइ, ताहे सो दारगो पुच्छिओ-किं न देहि , भणई य-अहं एयस्स दंडगस्स पहावेण राया होहामित्ति, ताहे कारणिया हसिऊणं भणंति-जया तुमं राया होज्जासि तया एयस्स तुम १ रक्षति, तत्र द्वौ संयतौ तं श्मशानं केनचित्कारणेनातिगतो, यावदेकत्र वंशजाल्यां दण्डं प्रेक्षाते, तत्रैको दण्डलक्षणं जानाति, सभणतिदाय एनं दण्डं गृह्णीयात् स राजा भवतीति, किं तु प्रतीक्षितव्य इति यावदन्यांश्चतुरोऽङ्गुलान वर्धते, तदा योग्य इति । तत्तेन मातङ्गचेटेन | श्रुतम् , एकेन धिग्जातीयेन च, तदा स धिग्जातीयोऽल्पसागारिके तस्य चतुरोऽङ्गुलान् खात्वा छिनत्ति, तेन च चेटेन दृष्टः, सोऽपहृतः, स धिग्जातीयेन तेन करणं नीतो भणति-देहि दण्डं, स भणति-मम श्मशाने, न ददामि, धिग्जातीयो भणित:-अन्यं गृहाण, स | नेच्छति, भणति च-एतेन मम कार्यमिति, स दारको न ददाति, तदा स दारकः पृष्टः-किं न ददासि ?, भणति च-अहमेतस्य दण्डस्य | प्रभावेण राजा भविष्यामीति, तदा कारणिका हसित्वा भणन्ति-यदा त्वं राजाऽभविष्यस्तदैतस्मै त्वं ॥३०॥ Jain Educati o nal For Privale & Personal use only www.ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy