________________
उत्तराध्य-
बृहद्धृत्तिः
॥२९६॥
च तान्यनन्ततया कर्माणि च-क्रियमाणतया ज्ञानावरणादीनि बहुकर्माणि तानि लेप इव लेपो बहुकर्मणां वा कापिलीलेप-उपचयो बहुकर्मलेपस्तेन लिप्सा-उपचिता बहुकर्मलेपलिप्सास्तेषा 'बोधिः' प्रेत्य जिनधर्मावाप्तिः भवति जायते 'सुदुर्लभा' अतिशयदुरापा, 'तेषाम्' इति ये लक्षणादि प्रयुञ्जते, पठन्ति च-'बोही जत्थ सुदुलहा तेसिं'ति
याध्य.८ बोधिर्यत्र-संसारे सुदुर्लभा तेषाम्-अनुपरियतामिति योजनीयं, यतश्चैवमुत्तरगुणविराधनायां दोषस्ततस्तदाराधनायामेव यतितव्यमितिभावः इति सूत्रार्थः ॥ आह-किममी द्रव्यश्रमणा जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ?, उच्यते, लोभतः, अत एव तदाकुलितस्यात्मनो दुष्पूरतामाह| कसिणंपि जो इम लोयं पडिपुन्नं दलेज एगस्स । तेणावि से ण संतुस्से इइ दुप्पूरए इमे आया ॥१६॥
व्याख्या-'कृत्स्नमपि' परिपूर्णमपि 'यः' सुरेन्द्रादिः 'इमं' प्रत्यक्षं 'लोक' जगत् 'परिपूर्ण' धनधान्यहिरण्यादिभृतं 'दलेज'त्ति दद्यात् , किं बहुभ्यः ? इत्याह-'एकस्स'त्ति एकस्मै कस्मैचित् कथञ्चिदाराधितवते, 'तेनापि' धनधान्यादिभृतसमस्तलोकदायकेन, हेतौ तृतीया, 'से' इति स 'न सन्तुष्येत्' न हृष्येत् , किमुक्तं भवति ?-ममैतावद्ददताऽनेन परिपूर्णता कृतेति न तुष्टिमाप्नुयात् , उक्तं हि-"न वह्निस्तृणकाष्ठेषु, नदीभिर्वा महोदधिः। न चैवात्माऽर्थसारेण, शक्यतर्पयितुं कचित् ॥ १॥ यदि स्याद्रत्नपूर्णोऽपि, जम्बूद्वीपः कथञ्चन । अपर्याप्तः प्रहर्षाय, लोभातस्य | ॥२९६॥ जिनैः स्मृतः॥२॥" 'इतिः' एवमर्थे, एवम्-अमुनोक्तन्यायेन दुःखेन-कृच्छ्रेण-पूरयितुं शक्यः दुष्पूरः दुष्पूर एव
Jain Education
n
al
For Privale & Personal use only
Jalainelibrary.org