SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ SAXASARAMA दुष्पूरकः 'इमेत्ति अयं प्रत्यक्षः 'आत्मा' जीवः, एतदिच्छायाः परिपूरयितुमशक्यत्वादिति सूत्रार्थः ॥ किमिति न सन्तुष्यतीति खसंविदितं हेतुमाह- . जहा लाभो तहा लोभो लाभा लोभो पवड्डति । दोमासकयं कजं कोडीएवि न निहियं ॥१७॥ ___ व्याख्या-'यथा' येन प्रकारेण 'लाभः' अर्थावाप्तिः 'तथा' तेन प्रकारेण 'लोभः' गायमभिकाङ्केतियावत् , भवतीति शेषः, किमेवमित्याह-लाभाल्लोभः 'प्रवर्धते' प्रकर्षण वृद्धिं भजते, इह च लाभाल्लोभः प्रवर्द्धत इति वचनाद्यथा तथेत्यत्र वीप्सा गम्यते, ततश्च-यथा यथा लाभस्तथा तथा लोभो भवतीत्युक्तं भवति, लाभाल्लोभः प्रवर्द्धत इत्यपि कुत इत्याह-द्वाभ्यां-द्विसङ्ख्याभ्यां माषाभ्यां-पञ्चरक्तिकामानाभ्यां क्रियते-निष्पाद्यत इति द्विमाषकृतम् , आर्षत्वाद्वर्तमानकाले क्तः, 'कार्य' प्रयोजनं, तचेह दास्याः पुष्पताम्बूलमूल्यरूपं 'कोट्याऽपि' सुवर्णशतलक्षात्मिकया 'न निष्ठितं न निष्पन्नं, तदुत्तरोत्तरविशेषवाञ्छात इति सूत्रार्थः ॥ सम्प्रति यदुक्तं-'द्विमाषकृतं कार्य कोट्याऽपि न निष्ठित मिति, तत्र तदनिष्ठितिः स्त्रीमूलेति तत्परिहार्यतोपदर्शनायाहनो रक्खसीस गिज्झेजा गंडवच्छासु णेगचित्तासु । जाओ पुरिसं पलोभित्ता खेल्लंति जहा व दासेहिं ॥१८॥ | व्याख्या-'नो' नैव राक्षस्य इव राक्षस्यः-स्त्रियः तासु, यथा हि राक्षस्यो रक्तसर्वखमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति एवमेता अपि, तत्त्वतो हि ज्ञानादीन्येव जीवितं च अर्थश्च (सर्वखं) तानि च ताभिरपहियन्त एव, तथा औरXNXXMARRC Jain Educat i onal For Privale & Personal use only V jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy