SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ SAUSSOISESSUOSIS त्ति आर्षत्वात् मनसा वचसा कायेन, चशब्दः शेषभङ्गोपलक्षकः, ततश्च-यथा मनसा वचसा कायेन च दण्ड नारभते तथा नाऽऽरम्भयेत् न चारभमाणानप्यन्याननुमन्यत, 'एवः' अवधारणे भिन्नक्रमश्च, अत एव नो इत्य६ स्थानन्तरं योजितः, पठ्यते च-'जगणिस्सियाण भूयाणं, तसाणं थावराण य । णो तेसिमारभे दंडं'ति गतार्थमेव, अपरे तु 'जगणिस्सिएही'त्यादि तृतीयान्ततयैवाधीयते, तत्र च जगनिश्रितैर्भूतैस्त्रसैः स्थावरैश्च हन्यमानोऽपीति शेषः, नैव तेष्वारभेत दण्डम् , उज्जयनीश्रावकयुत्रवत् , अत्र च सम्प्रदायः-उजेणीए सावगसुतो चोरेहिं हरिउं मालयके सूयगारस्स हत्थे विक्की तो, लावगे मारयसु, ण मारयामीति हत्थीपादत्तासणसीसारक्खणं करणं चेति । स एवं प्राणत्यागेऽपि सत्त्वानपरोधी, एवमन्यैरपि यतितव्यमिति सूत्रार्थः ॥ उक्ता मूलगुणाः, सम्प्रत्युत्तरगुणा वाच्याः, तेवप्येषणासमितिः प्रधानेति तामाह सुडेसणा उ णच्चा णं तत्थ ठवेज भिक्खू अप्पागं । जाताए घासमेसिजा रसगिद्धे न सिया भिक्खाए ११ द व्याख्या-शुद्धाः--शुद्धिमत्यो दोपरहिता इत्यर्थः, ताश्च ता एपणाश्व-उद्गमैपणाद्याः शुद्धैषणाः, एपणाः सप्त संस्पृ याद्याः, तद्यथा-'संसहमसंसट्टा उद्धड तह अप्पलेबडा चेव। उग्गहिया पग्गहिया उज्झियधम्माय सत्तमिय॥१॥'त्ति MI १ उज्जयिन्यां श्रावकसुतश्चौरैर्हत्वा मालवके सूपकाराणां हस्ते विक्रीतः, पारापतान् मारय, न मारयामीति हस्तिपादत्रासनं शीर्षा रक्षणं करणं च । २ संसृष्टाऽसंसृष्टोद्धृता तथाऽसलेपा चैव। अवगृहीता प्रगृहीतोझितधर्मा च सतमिका ॥ १॥ Jain Education mal For Privale & Personal use only library
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy