SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२९१॥ 4-MACOCA व्याख्या-भुज्यन्त इति भोगाः-मनोज्ञाः शब्दादयः ते च ते आमिषं चात्यन्तगृद्धिहेतुतया भोगामिषं तदेव 3 कापिलीदूपयत्यात्मानं दुःखलक्षणविकारकरणे न भोगामिपदोवत्तस्मिन् विशेषेण सन्नो-निमनो भोगामिषदोपविषण्णः, यद्वा- ... भोगामिषस्य दोषा भोगामिपदोषाः ते च तदासक्तय विचित्रक्लेशा अपयोत्पत्ती च तत्वालनोपायपरतया व्याकु कायाध्य.८ लवादयस्तैर्विषण्णो-विवादं गतो भोगाभिषदोपविषग्णः, आह च-"जया य कुकुडुवस्सा, कुततीहि विहम्मइ । हत्थीव बंधणे वद्धो, स पच्छा परितप्पइ ॥१॥ पुत्तदारपरिकिण्णो, मोहसंताणसंतता। पंकोसण्गो जहा णागो, स पच्छा परितप्पति॥२॥"त्ति । 'हियणिस्लेसबुद्धिवोचत्थेत्ति हितः-एकान्तपथ्यो निःश्रेयसो-मोक्षः अनयोः कर्मधारये हितनिःश्रेयसः, यद्वा हितो-यथाभिलाषितविषयावाप्याऽभ्युदयः निःश्रेयसः स एव तयोर्द्वन्द्वः, ततश्च तत्र तयोर्वा 'बुद्धिः' तत्प्राप्युपायविषया मतिः तस्यां विपर्ययवान् सा वा विपर्यस्ता यस्य स हितनिःश्रेयसबुद्धिविपर्यस्तः | विपर्यस्तहितनिःश्रेयसबद्धिी, विपर्यस्तशब्दस्य तु परनिपातः प्राग्वत् , यद्वा विपर्यस्ता हिते निःशेषा बुद्धियस्य स तथा, बालश्च-अज्ञः 'मंदिए'त्ति सूत्रत्वान्मन्दो-धर्मकार्यकरणं प्रत्यनुद्यतः 'मूढो' मोहाकुलितमानसः, स एवंविधः। किमित्याह-वध्यते' लिप्यतेऽर्थाज्ञानावरणादिकर्मणा मक्षिकेत्र 'खेले' श्लेष्मणि, रजसेति गम्यते, इदमुक्तं भवति ॥२९॥ १ यदा च कुकुटुम्बस्य कुततिभिहिन्यते । हस्तीव बन्धने बद्धः स पश्चात्तरितप्यते ॥ १ ॥ पुत्रदारपरिकीगो मोहसंतानसंततः । पकावसनो यथा नागः स पश्चात्परितप्यते ॥ २ ॥ Jain Educati o nal For Privale & Personal use only
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy