________________
चारित्रमुक्तं । ननु 'हियणिस्सेसाए य सञ्चजीवाणं' तीत्युक्तौ तसि विमोक्खणट्ठाएँ' इत्यतिरिच्यते, न, तानेवोद्दिश्यास्य भगवतः प्रवृत्तिरिति प्रधानत्वात् पुनस्तद्विमोक्षणार्थताऽभिधानं, दृश्यते हि-'ब्राह्मणा आयाता वशिष्ठोऽप्यायात' इति सामान्योक्तावपि पुनः प्रधानस्याभिधानमिति सूत्रार्थः ॥ यदसौ भाषते तदाह
सव्वं गंथं कलहं च विप्पज हे तहाविहं भिक्खू । सव्वेसु कामजाएसु पासमाणोन लिप्पई ताई ॥४॥
व्याख्या-'सर्वम्' अशेषं 'ग्रन्थं' बाह्यमाभ्यन्तरं च, तत्र बाह्यं धनादि, आभ्यन्तरं मिथ्यात्वादि, कलहहेतुत्व | कलहः-क्रोधस्तं, चशब्दान्मानादींश्च, अभ्यन्तरग्रन्थरूपत्वेऽपि चैषां पृथगुपादानं बहुदोषख्यापनार्थ, 'विप्पजह'त्ति विप्रजह्यात-परित्यजेत् 'तथाविध मिति कर्मबन्धहेतुं, न तु धर्मोपकरणमपीत्यभिप्रायः, पाठान्तरतश्च-तथा-| विधो, 'भिक्षः' यतिस्तस्यैवैवंविधधर्माहत्वादेवमभिधानम् , अन्योक्त्या वा त एवैवमुच्यन्ते, ततश्च किं स्यादित्याह-'सर्वेषु' अशेषेषु 'कामजातेषु' मनोज्ञशब्दादीनां प्रकारेषु समूहेषु वा 'पासमाणो'त्ति पश्यन् प्रेक्षमाणो, विपाककटकात्मकं तद्विषयं दोपमिति गम्यते, न 'लिप्यते' कर्मणा नोपदिह्यते, कामदोषज्ञस्य तेषु प्रायः प्रवृत्तेरभावादिति भावः, तायते त्रायते या रक्षति दुर्गतरात्मानम् एकेन्द्रियादिप्राणिनो वाऽवश्यमिति तायी त्रायी वेति | सूत्रार्थः ॥ इत्थं ग्रन्थत्यागिनो गुणमभिधाय व्यतिरेके दोषमाहभोगामिसदोसविसन्ने हियनिस्सेयसवुद्धि वोच्चत्थे । बाले य मंदिए मूढे बज्झइ मच्छिया व खेलमि ॥५॥ १ विपज्जत्थे प्र०
in da
For Private & Personal use only