________________
उत्तराध्य.
बृहद्वृत्तिः
॥२८९॥
जंगिजइ पुर्व चिय पुण पुणो सबकवबंधेसु । धुवयंति तमिह तिविहं छप्पायं चउपयं दुपयं ॥१॥ " तत्र ध्रुवो-य/ कापिलीएकास्पदप्रतिबद्धो न तथाऽध्रुवः तस्मिन् , संसार इति सम्बन्धः, भ्रनन्ति ह्यस्मिन् अनेकेषु उच्चावचस्थानेषु जन्तवः, तेषां ।
याध्य.८ कचिदनुत्पन्नपूर्ववाभावाद्, उक्तं च वाचकैः-"रङ्गभूमिर्न सा काचिच्छुद्धा जगति वर्तते । विचित्रैः कर्मनेपथ्यर्यत्र सत्त्वैन नाटितम् ॥१॥” इति, शाश्वतं-नित्यम् अविद्यमानं शाश्वतमस्मिन्निति अशाश्वतस्तस्मिन् , संसार एव, अशाश्वतं हि सकलमिह राज्यादि, तथा च हारिलवाचकः-'च लंराज्यैश्चर्य धनकनकसारः परिजनो, नृपाद्वालुभ्यं च चलममरसौख्यं च विपुलम् । चलं रूपाऽऽरोग्यं चलमिह चरं जीवितमिद, जनो दृष्टो यो वै जनयति सुखं सोऽपि हि चलः ॥१॥" यद्वा-ध्रुवो-नित्यो न तथाऽध्रुवस्तस्मिन् , एवं च कियकालावस्थायित्वमप्याशयेत अत आहशश्वद्भवनाच्छाश्चतः न तथाऽशाश्वतस्तस्मिन् , शश्वद्भयने हि द्यादिक्षणावस्थितिरपि सम्भवेत् , तनिषेधे तु तयार अपि निषेधात्पयौयार्थतया तडित्सम्पातवत् क्षणमात्रावस्थायिनीत्युक्तं भवति, एकार्थ वा पदद्वयम् , उपदेशत्वादतिशयख्यापकत्वाचन पौनरुक्त्यं, क पुनः ईदृशि?-संसरन्यस्मिन् कर्मवशवर्तिनो जन्तव इति संसारस्तस्मिन् , 'दुक्खपउराए'त्ति प्रबुराण्येव प्रचुरकाणि-प्रभूतानि दुःखानि शारीरमानसानि यस्मिन् स तथा तस्मिन् ,प्राकृतत्वाच सूत्र एवं
॥२८॥ |निर्दशः, यद्वा दुःखानांप्रचुरः आयो-लाभो यस्मिन्स तथा तस्मिन्, 'कि'मिति प्रश्ने? 'नामे'ति संभावनायां वाक्यालङ्कार
१ यद्गीयते पूर्वमेव पुनः पुनः सर्वकाव्यबन्धेषु । ध्रुवकमिति तदिह त्रिविध षट्पदं चतुष्पदं द्विपदं (च)॥१॥
www.
Jain Education n
For Private & Personal Use Only
brary.org
ational