SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ दणीभूतो, नाओ जहा समणगोत्ति, अम्हं परिभविउं आगच्छति,रोसेण व गहितो सेणावइसमीवं णीतो, तेण भण्णति -मुयह एयंति, ते भणंति-खेल्लामो एतेणंति, तेहिं भण्णति-नच्चसु समणगोत्ति, सो भणइ-बायंतगो णत्थि, ताहे ताणवि पंचवि चोरसयाणि ताले कुटुंति, सोऽवि गायति धुवगं, "अधुवे असासयंमी, संसारंमि दुक्खपउराए। किं णाम तं होज कम्मयं ? जेणाहं दुग्गई ण गच्छेजा ॥१॥” एवं सवत्थ सिलोगन्तरे धुवगं गायति 'अधुवेत्यादि, तत्थ केइ पढमसिलोगे संबुद्धा, केइ बीए, एवं जाव पंचवि सया संबुद्धा पबतियत्ति। इत्यभिहितः सम्प्रदायोऽवसितश्च नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं, तच्चेदम् अधुवे असासयंमि संसारंमि दुक्खपउराए । किं नाम होज तं कम्मयं? जेणाहं दुग्गई न गच्छेज्जा॥१॥ व्याख्या-स हि भगवान् कपिलनामा खयंवुद्धश्चौरसङ्घातसम्बोधनायेमं ध्रुवकं सङ्गीतवान् , ध्रुवकलक्षणं चेदम् १० नीभूतः, ज्ञातो यथा श्रमणक इति, अस्मान् पराभवितुमागच्छति, रोषेण च गृहीत: सेनापतिसमीपं नीतः, तेन भण्यते-मुञ्चनमिति, ते भणन्ति-क्रीडाम एतेनेति, तैर्भण्यते-नृत्य श्रमणकेति, स भणति-वादको नास्ति, तदा तान्यपि पञ्चापि चौरशतानि तालान कुट्टय|न्ति, सोऽपि गायति ध्रुवकम्-अध्रुवे अशाश्वते संसारे प्रचुरदुःखे । किं नाम तद्भवेत्कर्म ? येनाहं दुर्गतिं न गच्छेयम् ॥१॥ एवं सर्वत्र श्लोकान्तरे ध्रुवकं गायति अध्रुवेत्यादि, तत्र केचित् प्रथमश्लोके संबुद्धाः केचिहितीये, एवं यावत्पश्चापि शतानि संबुद्धानि प्रव्रजिताः इति । उत्तराध्य.४९ Jain Educat For Privale & Personal use only Inelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy