________________
कापिली
बृहद्धत्तिः
याध्य.८
उत्तराध्य.
गर्वणियाए चिंतेउमारद्धो-किं दोहिं मासेहि साडिगाभरणे पडिवासिगा जाणवाहणाउजाणोवभोगा मम वयस्साणं पवागयाण घरंभजाचउट्टयं जंचण्णं उवउज्जं?, एवं जाव कोडीएविण ठाएति।चिंतंतो सुहज्झवसाणो संवेगमावण्णो
जाई सरिऊण सयंबुद्धो सयमेव लोयं काऊण देवयादिण्णगहियायारभंडगो आगतो रायसगासं.रायणा भण्णति(૨૮૮
ताकिं चिंतियं ?, सो भणति-'जहा लाभो तहा लोभो' कण्ठ्यः, राया भणति-कोडिंपि देमि अजोत्ति भणति राया
पहट्टमुहवण्णो । सोऽवि चइऊण कोडि जातो समणो समियपावो ॥१॥ छम्मासा छउमत्थो आसि । इत्तो य रायगिहस्सनयरस्स अंतरा अट्ठारसजोयणाए अडवीए बलभद्दपामोक्खा इक्कडदासा णाम पंच चोरसया अच्छंति, णाणेण जाणियं-जहा ते संवुज्झिस्संति, ततो पट्टितो संपत्तो य तं पएसं, सोहिएण (साहिएण)य दिट्ठो कोवि एतित्ति आस
१. कवनिकायां चिन्तयितुमारब्धः-किं द्वाभ्यां मासाभ्यां शाटिकाभरणे प्रतिवेशिका यानवाहनातोद्यानामुपभोगा (नानि उद्यानोपभोगाः) मम वयस्यानां पर्वागतानां गृहं भार्योपकरणं यच्चान्यत् उपयोज्यम् , एवं यावत् कोट्याऽपि न तिष्ठति । चिन्तयन् शुभाध्यवसानः संवेगमापन्नो जातिं स्मृत्वा स्वयंबुद्धो लोचं स्वयमेव कृत्वा देवतादत्तगृहीताचारभाण्डक आगतो राजसकाशं, राज्ञा भण्यते-किं चिन्तितम् ?,
स भणति-यथा लाभस्तथा लोभः० ( लाभाल्लोभः प्रवर्धते । द्विमासकनकेनार्थः कोट्या न निवर्त्तते ॥१॥)। राजा भणति-कोटीमपि ६ ददामि आर्य इति भणति राजा प्रहृष्टमुखवर्णः । सोऽपि त्यक्त्वा कोटी जातः श्रमणः शमितपाप: ॥१॥ षण्मासान् छद्मस्थ आसीत् ।
इतश्च राजगृहस्य नगरस्य अन्तरा ( अवकाशे) अष्टादशयोजनायामटव्यां बलभद्रप्रमुखा इक्कडदासा नाम पश्च चौरशतानि तिष्ठन्ति, ज्ञानेन ज्ञातं-यथा ते संभोत्स्यन्ते, ततः प्रस्थितः संप्राप्तश्च तं प्रदेशं, शोधितेन ( शोधकेन ) च दृष्टः कोऽप्येतीत्यास
Jain Education International
For Privale & Personal use only
www.jainelibrary.org