________________
रुसिंजासि, पोत्तमुलणिमित्तं अहमण्णेहिं २ समं अच्छामि, इयरहाहं तुज्झ आणाभोजा । अण्णया दासीण महो | दुक्कर, सा तेण समं णिविणिया, णिदं सा न लहइ, तेण पुच्छिया-कतो ते अरती १, तीए भण्णति - दासीमहो उवट्टितो, ममं पत्तपुष्फाइमोलं णत्थि, सहीजणमज्झे विगुप्पिस्सं, ताहे सो अधितिं पगतो, ताए भण्णति - मा अद्धितिं करेहिं, एत्थ घणोणाम सिट्टी, अप्पभाए चेव जेणं पढमं वद्धावेइ से दो सुवण्णए मासए देइ, तत्थिमं गंतू तं वद्धावेहि, आमंति तेण भणियं । तीए लोभेण मा अण्णो गच्छिहित्ति अतिपभाए पेसितो, वचतो य आरक्षियपुरिसेहिं गहितो बद्धो य । ततो पभाए पसेणइस्स रण्णो उवणीतो, राइणा पुच्छितो, तेण सभावो कहितो, रायणा भणितो-जं मग्गसि तं देमि, सो भणति - विचिंतिउं मग्गामि, रायणा तहत्ति भणिए असो
१ रुषः, पोतमूल्यनिमित्तमहमन्यैरन्यैः समं तिष्ठामि इतरथाऽहं तवाज्ञाभोज्या । अन्यदा दासीनां महो ढौकते, सा तेन समं निर्वि ण्णा, निद्रां सा न लभते, तेन पृष्टा-कुतस्तेऽरतिः ?, तया भण्यते-दासीमह उपस्थितः मम पत्रपुष्पादिमूल्यं नास्ति, सखीजनमध्ये विजु - गुप्स्ये तदा सोऽधृतिं प्रगतः, तया भण्यते - माऽधृतिं कार्षीः अत्र धनो नाम श्रेष्ठी, अतिप्रभात एव यः एनं प्रथमं वर्धयति तस्मै द्वौ सुवर्णमापकौ ददाति, तत्रेमं गत्वा त्वं वर्धापय, ओमिति तेन भणितं । तथा लोभेन माऽन्यो गम इत्यतिप्रभाते प्रेषितः, व्रजंश्वारक्षकपुरुपैर्गृहीतो बद्धश्च । ततः प्रभाते प्रसेनजितो राज्ञः उपनीतः, राज्ञा पृष्ट:, तेन सद्भावः कथितः राज्ञा भणितः - यन्मार्गयसि तद्ददामि स भणति - | विचिन्त्य मार्गयामि, राज्ञा तथेति भणिते अशो
Jain Educationtional
For Private & Personal Use Only
Sainelibrary.org