________________
कापिली
याध्य.८
उत्तराध्य. भलए चेव कालगतो, ताधे तंमि मए तं पयं रायणा अण्णस्स मरुयगस्स दिण्णं, सो य आसेण छत्तेण य धरिजमा
पण वच्चइ, तं दट्टण जसा परुण्णा, कविलेण पुच्छिया, ताए सिटुं-जहा पिया ते एवंविहाए इड्डीए णिगच्छियाइओ, बृहद्वृत्तिः
तेण भण्णति-कथं ?, सा भणति-जेण सो विजासंपण्णों, सो भणइ-अहंपि अहिजामि, सा भणइ-इहं तुम ॥२८७॥ मच्छरेण ण कोइ सिक्खवेति, वच सावत्थीए नयरीए पिइमित्तो इंददत्तो णाम माहणो सो ते सिक्खावेहित्ति । सो
गतो तस्स सगासं, तेण पुच्छितो-कओऽसि तुमं?, तेण जहावत्तं कहियं, सो तस्स सगासे अहि जिउं पयत्तो। तत्थ सालिभद्दो णाम इब्भो, सो से तेण उवज्झाएण णेचतियं दवावितो, सो तत्थ जिमितो २ अहिजइ, दासचेडी य तं परिवेसेइ । सो य हसणसीलो तीए सद्धिं संपलग्गो, तीए भण्णइ-तुमे मे पीतो, ण य ते किंचिवि, णवरि मा
१ एव कालगतः, तदा तस्मिन् मृते तत्पदं राज्ञाऽन्यस्मै मरुकाय (ब्राह्मणाय ) दत्तं, स चाश्वेन छत्रेण च ध्रियमाणेन ब्रजति, तं दृष्ट्वा यशाः प्ररुदिता, कपिलेन पृष्टा, तया शिष्टं यथा पिता तवैवंविधया ऋद्ध्या निर्गतवान् , तेन भण्यते-कथम् ?, सा भणति-येन स विद्यासंपन्नः, स भणति-अहमप्यधीये, सा भणति-इह त्वां मत्सरेण न कोऽपि शिक्षयति, ब्रज श्रावस्त्यां नगर्या पितृमित्रमिन्द्रदत्तो नाम | ब्राह्मणः स त्वां शिक्षयिष्यतीति । स गतस्तत्सकाशं, तेन पृष्टः-कुतोऽसि त्वं ?, तेन यथावृत्तं कथितं, स तत्सकाशेऽध्येतुं प्रवृत्तः । तत्र शालिभद्रो नाम इभ्यः, अथ स तेन उपाध्यायेन नैत्यिकं दापितः, स तत्र जिमितो २ऽध्येति, दासचेटी च तं परिवेषयति । स च हसनशीलस्तया साधू संप्रलग्नः, तया भण्यते-त्वं मे प्रियः, न च तव किञ्चिदपि, नवरं मा
॥२८७॥
तोऽसि त्वं ?, तनात, बज श्रावस्त्यां नया ?, सा भणति
Jain Education International
For Privale & Personal use only
wwar jainelibrary.org