SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. औरभ्री त्यक्त्वा 'बालभावं' वालत्वम् 'अबालं'ति अवालत्वं सेवते' अनुतिष्ठति 'मुनिः' यतिरिति सूत्रत्रयार्थः ॥ 'इतिः' ४ परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेवेति सूत्रार्थः ॥ इति श्रीशान्त्याचार्यविरचितायामुत्तराध्ययनटीकायामुरनीयमध्ययनं समाप्तम् ॥ बृहद्वृत्तिः याध्य.७ ॥२८५॥ ROMCHARMirr0CSC ॥ इति श्रीशान्त्याचार्यविहितशिष्यहितावृत्तियुतमुरभ्रीयाख्यं सप्तममध्ययनं समाप्तम् ॥ ॥२८॥ Jain Education S trona For Privale & Personal use only relibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy